________________ जैनगीता। ज्ञेया जिनाः सुगुरवो विविधाश्च धर्में भव्यैर्जिनेशगदिताऽऽगमशुद्धवाण्या / चेत्तां करोति विपरीतपदार्थनिष्ठां, ... कोऽन्यो भवेत् सुकृतिनामपरो हि वैरी // 29 // स्यक्तं गृहं धनयुतं निजका जनाश्च, . दीक्षा धृता गुरुजनः परिचारितश्च / / तप्तं तप उदितमोहरजो विधूतं, __ कृत्वा पुरो जिनपतेर्वचनानि चित्ते // 30 चेत्तानि लोकवचनैर्न हृदि ध्रियन्ते, लोकानुसारकृतये निजमानसाऽऽस्थाम् / त्यक्त्वाऽहंदागमगतां त्रिविधेन वृत्ति हाहा हताश ! तटमाष्य पुनर्निमग्नः // 31 दुर्वारजन्मजलधौ शिवमार्गदायि, जन्माऽऽश्रितो यदि तनोषि कुकर्मनाशम् / मार्गे जिनेशगदिते हृदयं समेति, भ्रान्तः सुभाग्य उपयाति सुवर्त्म वक्तुः // 3H यद्येकमेव जनमानयतीह मार्ग, ____दत्तोऽखिलेऽपि पटहो हमारेः / लुप्त्वाऽहंदागमषचो भववारिराशी, खाऽन्यान् जनान् निविशतो भविता गतिः का ? लोकोपकारकरणैकनिबद्धकक्षा, मोक्षप्रवीणमतयोऽङ्गमुखं वितेनुः /