________________ 64 जैनगीता। अन्यच्चातिचरेद् व्रतं मुनिवरो ह्येकं तदा सर्वगो ऽतिचारो न परेषु शीलनिचयः स्युः सर्वदा सर्वथा / तद्योग्यं गृहिसाधुगं सुपुरुषेयुग्मं विशेषान्वितं, याऽपेक्षा श्रुतधारिभिनियमिता तां वेत्ति तात्पर्यवित् / / 22 // न सर्वतः पापविवर्जनं मतं महाव्रतं किन्तु परापि सत्क्रिया / - यतोऽभ्युपेत्यैतदुवाच साधुर्विहारमर्ह ननु योजयिष्ये / / 23 // शय्या भूमौ नियत उपधि चनं केशतत्या, वैयावृत्त्यं सकलमुनिगतं सर्वदा पाठयत्नः / आचार्येषु प्रथितगुणगणेष्वर्पणीयः स्व आत्मा, र धार्यः सर्वो मुनिगण उदयी मोक्षमार्गे सहायः // 24 // गृहस्थानां कश्चिन्न च परिचयो याचनमृते, .. यतः सेव्यास्ते स्युर्दहननिचयं ' यद्वदितरे / सदाचारा रक्ष्याः शिवपदकृते पञ्च विधिना, न काप्यर्हे स. स्यात् प्रमदसहितः, शास्तृकथिते // 25 // ज्ञातं स्नुषाया मनसि प्रधार्य, पैशाचिकज्ञातयुतं मुनीन्द्रः / सदा भवेत् पाठविधौ प्रवृत्तः, कथानके सत्पुरुषावलेश्च // 26 / / यथा नृपः स्यात् प्रथमं प्रजाया, हितैषितागू मुनिराडपीह। ... षट्कायराशेः प्रयतो हितेषु, लोकोत्तराचाररहस्यमेतत् // 27 // नैवाऽस्य शत्रुन च मित्रमस्ति, समश्च भावस्तदिवाहतेषु / . जगज्जनस्तस्य हिताप्तिपात्रं, मानेऽपमानेऽपि समश्च स स्यात् / / 28 / / असंयमाद्यं विधिना प्रजह्या-दाशातनान्तं मुनिरुप्रवीर्यः। संलेखनाद्यं च मतेः समोपे, शिवककाङ्क्षः कुरुतेऽप्रमत्तः // 29 //