SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जैमगीता। नव्यानां चेद् भवति न युतता कोऽत्र मोक्षे विलम्ब स्तत्प्राज्ञानां शिवपथचरणे शस्त एवोधमोऽत्र // 31 // हितावगूढा हतकर्मशात्रवा-प्राप्तस्वधर्माः शिवधामसङ्गताः / / भवन्ति संसारभृतां सुमङ्गला, अर्थात्रयस्तत्र सुमङ्गलस्य वै // 32 स्वयं भवेद्यो भयलेशवर्जितो, भयं परेषां क्षपितुं क्षमः पुनः। . शरण्यमेषोऽत्र शिवं गतास्ततः, सर्वाघभीतेर्व्यतीताः शरण्यम्॥३३ लोकोत्तमत्त्वं गुणराशिलभ्यं, निष्पक्षकेषु प्रवरात्मभावात् / / सदातना ऊनविपर्ययोज्झिता, . आप्ता गुणा येन कथं तथा ते ( तदाश्रयाः ) // 34 प्राप्त्यै शिवस्याऽलमुदासभावो, रत्नत्रयाराधनसम्प्रयुक्तः / नाम्न्यं न वेषो न विशुद्धजाति-वंशः कुलं नो भरतादिजन्म // 35 यथा गुडस्यापगताश्रयस्य, पूर्वाश्रया स्याद्विविधाऽसमाऽऽकृतिः / शिवं गतानां चरमाङ्गतुल्या-ऽऽकृतिः परं पूरणतोऽवमा स्यात् / / 36 ज्ञाने सदा दर्शनसंयुते परे, प्रयोगवन्तः सुखसम्पदाव्याः / . सदैकरूपाः स्मृतिजापचिन्ता-पूजापदार्हा भविनां तु सिद्धाः / / 30 जैनः स एष परमार्थतया शिवैषी, - मोक्षस्य मार्गमनिशं पुरतो जनानाम् / वक्ति प्ररूढरतिको मुनिमार्गमर्थ, शेषं त्वनर्थमहितं दृढमार्गधारी // 381 अष्टादशोऽध्यायः /
SR No.004387
Book TitleAgamoddharak Krutisanodh
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy