________________ जैनगीता। न गर्भवासोद्भवमस्ति दुःखं, न जन्मभावोत्थममानरूपम् / च्याधिन शोको न च नैव वाय, न चान्तकोऽस्मै प्रभवेत् कदापि ||4|| न चास्ति संसारभरेऽपि (ब) किञ्चित् , स्थानं जनुमत्युविहीनरूपम् / भयं च सर्वासुमताममूभ्यां, न वारणीयौ भवतोऽव्ययं विना // 5 // अस्मिन् भवे नास्ति चतुर्गतिष्वपि, स्थितिवेद्यत्र सदैकरूपिणी / पूर्णाग्न्यनित्या रमणी स्वरूपे, सा सिद्विभाजामपुनर्भवानाम् // 6 // अतीतकालेन शिवं गताः पुन-स्तथैव भाविन्यपि भव्यजीवाः। अनन्तमाना न तथापि भन्दै-विनाकृतः स्याद्भव एव नूनम् // 7 // यथाऽन्त्यवार्धेः पृषदुद्धतौ न, क्षयो न चोनत्वमपारभावात / असङ्ख्यभावान्तरिता तु तत्र, भागो ह्यनन्तस्त्विह सर्वकाले // 8 // कल्पे प्रयात्येक उदस्तमृत्युः, शिवं तदा तेऽतिगता अनन्ताः / अनन्तविज्ञानवियुक्तिभाग्भि-मुक्तिं गतानां मतमच जन्म // 9 // सञ्जायते जनिरमुत्र दधाति कर्म, सत्तागतं तदपि चाष्टविधानरूपम् / यस्यैकमस्ति न तु कर्म स, जन्मधारी, ___स्पष्टोऽकृतागमभवः प्रबलो हि दोषः // 1 // आकस्मिकी भवति चेजनिकर्मसत्ता, निर्वाणमेव न भवेज्जनिकर्मभावान् / दानादियुक्ता निखिला हि धर्मा, कर्मद्रुमाम्बुदसमा न तु मुतिनिघ्नाः // 11 // मोक्षो न चैष भवगामिदशायुतश्चे जन्मादिदुःखखनिरेष भवोऽन्यथा न /