SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 'जैनगीता। श्रुतादयो यथा शमे हि हेत्वोऽनियन्त्रिता * स्तथानुकम्पकादयो भवेच्छमो नवा तसः || ... अकामनिर्जरां पृथग् जगाद बालतापना च्छूतं तदत्र कारणं बुधैः सुखेन गम्यते / इहत्यभोगलालसा नराः प्रथमपङ्क्तिका, द्वितीयपङ्क्तिकाः पुनः सुरर्द्धिभोगवाञ्छकाः // 9 // निर्जरा तपोबलं तपस्तुं संवसश्रिते, कुतीर्थिनां पुनः प्रदाय नाकितां परां, च्युते / / दुरन्तसंसृतिरभव्यसाधुता यथा // 10 // जिनेन्द्रधर्म आप्यते. मले घने क्षयं गते, ... / तथापि नैव लभ्यते शमोऽङ्गिना चिनिश्चयाद् / भिनत्ति सप्तकं यदीह सङ्गतः कुले वरे, दर्शने विधातिनां तदा ध्रुवं शमं श्रयेत् // 11 // पृथक्त्वपल्यमानगा यदा ततः स्थितिः क्षये दघस्य सद्विरोधिनस्तदा मुनेः पदार्चकः / सदा हि श्रेणियुग्मयुग्मुनित्यलाभ आप्यते, . यदा च सङ्ख्यवार्धिमानगः क्षयो भवेत् स्थितेः // 12 // बन्धः कर्मततेः सदातनभवश्चेन्निजराऽकामिका, स्यादुप्रास समेति देशकरणं मुख्यं यथावृत्तिकम् / अग्रे याति ततो विशालगुणभृद्भव्यो द्वितीयां कृति, / 'जन्तु विशमस्तृतीयकरणं याति प्रशान्तान्तरः // 13 //
SR No.004387
Book TitleAgamoddharak Krutisanodh
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy