________________ जैनगीता / परतोऽनम्ते विकृतिं कुर्युः परेष्वणुपुदिता, आश्रवबन्धनयुग्मे स्पष्टो भेदो जिनराड़मते // 7 // आयुपः प्रतिभवं विभिन्नता, बध्यते भवेऽपि सकृदेव हि / परापरायुपां योदयो भवे, कं भवं व्रजति जीव आत्मना // 8 // नव्यं नव पदार्थवस्तुसमितं सत्त्वं कदाचिद् भवेनाशो नैव च मत्त्वधारणपटोरर्थस्य विश्वत्रये / यन्नो वस्तु जगत्त्रयेऽपि भवति प्रक्षीणसत्त्वं नवं, तज्जीवोऽयमनादिकालललितो नाबन्धनः सोऽपि च // 9 / / प्रहीणकर्मा न करोति कर्म, नव्यं न चाकर्मण आप्तिरस्य / सर्वज्ञतादा रहिता अमी तद्-भवादनादेननु कर्मसंयुताः // 10 / / जीवो ज्ञानमयो इशिं दधदथो दुःखं च सौख्यं सदा, पर्यायण भजन भवाहतरतिः प्राणप्रधानो भवे / / तन्वादीन स्वगतो गतान धरति चायाति प्रकृष्टेऽवरे, गोत्रे दानमुग्गुणैरनुगतः किं नाष्टवन्धो भवेत // 11 // यथा रमाम्नु कर्मणां स्थितिम्तथैव चवयं, कपायतः प्रकुर्वते भवेऽङ्गिनः प्रतिक्षणम् / बढा गुणा यदात्मनां न हानिमाश्रयन्त्यमी, सम्न्वनल्पक विना स्थिती रसानुगामिनी विचारयन्ति चेद्वधा रसे स्थितौ च कारणं, न घातिकर्मणां स्थितो रसे च दीर्घकालिके / वते शमे च वारका शुभेऽन्यतीर्थिका ततोऽनयोः प्राधिका स्थितिमता बुधैः श्रुतोद्धरैः // 13 / / // 10 //