________________ जैनगोता। अनन्तपुण्यलाभतो ह्यकामनिर्जराबलादुपैति वैकलीं दशां क्रमाक्षवृद्धिशालिनीम् / अनुक्रमेण पञ्चकं यदेन्द्रियाश्रितं भवेत् , पुण्यलाभसम्भवेऽधिकेऽत्र सज्ञितोद्भवो, नरत्वमार्यदेशजातिगोत्रधर्मिसङ्गमः // 3 // य एव यात्यनावृतेः पदं समस्तकर्मणां, क्षयादनावृतो भवी भवं विहाय चोपरि / प्रचण्डपुण्यलाभजं यदाद्यमनते तनौ, शुभं तु कीकसाश्रयं शिवेऽपि साधनं ह्यतः // 4 // अभव्या अपि प्राणभाजो ह्यनन्ताः, समुपेत्य मार्ग जिनेन्द्रोक्तिशुद्धम् / प्रकृष्टं समुद्भाव्य पुण्य ह्यगुस्तत् , सुधामोपरिप्रैव्यविवर्त्तमानम् // 5 / / अनुप्तं चेद् बीजं भवति जलदो नैव फलदः , शुभेऽप्युऊधाम्नि प्रबलतरयत्ने कृषिबले / तथैवैषां प्राज्यं (तथा नैषां मोक्षः) प्रचुरतरपुण्यं च दधतां, सुसम्यक्त्वाभावाद्भवति शमिनां तद्गुणभृताम् // 6 / / यथा यानं ग्रामान्तरमुपगते नैव फलदं, परं तद्धेतुस्तत्तदिव सुकृतानां ततिरिह / न सा स्यान्मोक्षाप्तो नियतमसको कर्मविलयात् , परं सौख्यं मुक्तौ भवति निजभावोपगमितम् // 7 // तृण्याया नैव वाञ्छा भवति कृषिकृतेः सोद्भवेनिश्चयेन, धान्याप्तेः प्राग जगत्यां विदितमनुपमं सदृशां पुण्यमेवम् / मोक्षार्थं सच्चरित्रे प्रतिकलमुदितां सत्प्रवृत्तिमितानां, मत्वैवं मोक्षसिद्धयै सततमभिरताः पुण्यभाजोऽप्यवश्यम् / / 8 / /