________________ जनगीता। परे कुतााः प्रतिधोधशून्या, नवत्वजीर्णत्वमुखाः क्रिया हि / अर्थेषु साक्षात् सकलेषु पश्य-न्त्यपि प्रवादं न वदन्त्यनेकम् // 7 // सदेव सर्वं जगीह वस्तु, द्रव्यप्रमुख्यैर्निजपर्ययैः स्यात् / पराश्रितस्तैरसदेव नात्र, विरोधभावोऽस्ति विचक्षणानाम् // 8 // नामाकृतिद्रव्यपदार्थरूपैः , समन्वितं सर्वमपीह दृष्ट्वा / नोरीकरोत्येप कथं कुतीर्थ्यः , स्याद्वादमुद्रानतिपाति वस्तु // 9 // सत्त्वं पदार्थ सहजं न चान्य-सम्बन्धभावि प्रसिते गुणक्रिये / तुरङ्गशृङ्गण समानमन्ये, सम्बध्य तद्वन्तमुदाहुरर्थम् // 10 // विचित्रभावाः खलु पुद्गलाः समे, जीवग्रहे सन्ति विधाः प्रसिद्धाः / औदारिकाद्या अमिता परा हि, स्वयं क्रियावन्त उमापतेनहि // 11 // अणोः स्वरूपं न विबुद्धमन्यै-रनन्तभागात्मकमेव दृश्यात् / तद्वत्प्रदेशस्य न चभिरूढः, कालस्य सूक्ष्मः समयः कुतीयः // 12 // जीवम्य बाधे सकले ह्यनुग्रहे, क्षमं ह्यदृष्टं तदिदं तु पौद्गलम् / आवार्यशुद्धः क्रम आवृतीनां, क्षयक्रमे तच्छिवमात्मभावि / / 13 / / अजीवशब्दे परिदृश्यमानो, नशब्द आहाऽत्र निषिद्धदेशम् / चैतन्यभावप्रतिषेधरूपं पदार्थरूपं न तु शून्यताङ्कम् // 14 // नित्यान्यवस्थानयुतानि पञ्च, धर्मादिकानि प्रविभक्तिभाञ्जि / रूपादियुक्तं परमाणुमुख्य-मेकं स्वयं पौद्गलिकस्वरूपम् // 5 // यद्यपि चेतनविगुणा एते, ह्याम्पदमेतदिहास्ति विहानेः / मोक्षपथकसहायकराणि, नृत्वमुखानि विवेकभृतां स्युः // 16 // यावल्लोकं धर्माऽधी सिद्धिशिलां यावत्तौ च, परतोऽलोके नहि तदभावाद् गमनं जीवाणूनां धावात् /