________________ 228 आगममहिमा लिखिताऽऽगमसन्ततिरिद्धतरा, देवर्द्धियुतैः क्षमया श्रमिभिः / अनुयोगतया स्कन्दिलगणिभि-रनुतीर्थं भव्यजनैः सेव्या // 18 / / श्रद्धावानपि शुद्धकायवचनो गुप्तिं च यो मानसीमत्युग्रां प्रतिपादयन्नपि नरः सद्धथानगो वन्दकः / . इद्धोऽष्टाभिरपीह बुद्धिसुगुणैश्चेतोहरो ज्ञानिनां, श्रौते नैव मतोऽर्ह आगमततेश्वेच्छ्रद्धया सोज्झितः // 186 / / व्याख्याता मुनिरिष्यते लघुतमः शुद्धागमस्यापरै ज्येष्ठायैर्गुरुपर्ययैर्गुरुगुणैर्वन्द्यः श्रुतोद्देशतः अन्वाख्यातृपदोपगोऽपि सुमुनि (लघुर्मुनिरर) वन्द्यः समैः श्रोतृभि नों चेत्तीर्थकराध्वलोप (पलाप) दुरितं मत्वाऽऽगमान् संश्रय पार्श्वस्थोऽपि च वन्द्यतापदगमी ज्ञाने चरित्रे दृशौ, शुद्धानां जिनशासनाश्रयजुषां सत्संयतानामपि / चेद् व्याख्याति जिनागमानविदितान् सत्संयतानां गणै स्तन्मोक्षार्थपरैः सदा शुचितमाः सेव्या जिनेन्द्राऽऽगमाः // 188 // वर्षासु प्रत्यलो नो विहृतिमतिकृते देशपुर्यन्तरेषु, सत्साधुः संयमाढ्यः क्षितिजलमरुतां धूमयोनेर्वनस्य / रक्षायां सर्वदोत्को यदिपरमपरं ज्ञानिनं प्रायसंस्थं वित्त्वा छेदं श्रुतानां विहृतिमनुसरेदागमाः किं न नव्याः // 189 // स्मारं स्मारं जिनपतिजनितामागमानां सुपक्तिं, कारं कारं तदुदितिविमलां सक्रियाणां प्रवृत्तिम् / . धारं धारं गतिधृतिशयनोक्त्यासनेषूप्रयत्नं, लब्ध्वाऽसङ्गां निखिलविदमितो निश्चयान् मोक्षगामी // 190 / /