________________ आगमोद्धारककृतिसन्दोहे क्षमाद्यैः सद्धभैर्दशविमितैः सद्यतिमतैभंवेत सम्पूर्णोऽङ्गी तदपि न शिवं प्राप्तुमनघः / अवाप्यता शुद्धागमततिमतान् मोक्षमयते ह्यनुष्ठानं सम्यग्वचननिजधर्माद्यनुगतम् // 19 // अपूर्वेयं भूतिर्जगति न मता नेक्षितिमिता, विभावं यद् द्रव्यं भवति पुनरस्मात्तदुभयम् / जिनाद् द्रव्योद्भावो भवति गणिनां तद्वयमयं, तवेदं चेत् साक्षान्न नमति नरस्त्वागमततिम् // 192 / / चित्रं चित्रं तदेतज्जगति जनमतं चित्रमेतद् विचित्रं, . नित्यं नित्यं स्वकान्यप्रकथनपटुतोद्घोष्यते ह्यागमानाम् / अंशे साऽनन्तमात्रे समविद उदितिः कथ्यभावेषु यस्मान् , मान्यो मान्यो हि लेशो वियति हरिरिवार्हत्सदुक्तागमाद्वै // 193 // आगमा ह्यगमा बहुशोऽत्र सर्ववेत्त्रमिहिता ननु विश्वे ऽनन्तभोगमनुसारिण एते ते परे च विदिता गणभृद्भिः। शेषकाः समता भवनं न धारकाः श्रुतततेरखिलाया, यन्मतं श्रुतधारिमिरत्र स्थानषटकमखिलागमबोधे // 194 // यो नैवागमतत्त्वबोधरसिको जीवादितत्त्वं ततः , सम्यगू यो न परीक्षते न स बुधो मार्ग श्रितो निश्चलम् / नासौ वेत्तिः यदागमस्य मननं सर्वाश्च चेष्टास्ततचेत् स्यात् तत्परमात्मभावदमऽरं स्यादन्यथाऽप्यन्यथा // 195 / /