________________ आगमोद्धारककृतिसन्दोहे समाख्याति तुर्येऽङ्गशतान् समेष्यान् / . समस्तेऽथ श्रेष्ठागमं तं श्रयध्वम् // 117 // आढ्यो निर्भीक आप्तोऽनघकनकततिं यो दधात्यर्थजातं, .. सोद्युङ्क्ते पूर्ववंश्यागतमुदितमनुस्मृत्य वृत्तं सुशीलः / सद्वादं तद्वदत्रागममतिनिपुणः पञ्चमेऽङ्गे जिनेशा ऽऽचार्यानाश्रित्य सम्यग् नमत भगवतीमागमं सत्प्रवृत्ताः // 118 // समेत्य वंश्यान् प्रचुरान् सवादान् , वृत्तान्वितास्तत्र जनेषु वित्तिम् / नेतुं समाख्यायिकया यतेत, ज्ञाताकथाप्यत्र तथागमेषु // 129 / / आश्रित्य वंश्यान स्थितिमीयुषां परां, वृत्तान् सुवित्तान् सुधीरातनोति / उपासकानां परमां समृद्धां सैषोपमोपासक आगमे बुधाः (विदाम् ) // 120 // स्ववंश्यैर्यत प्राप्तं विबुधविसरैः पूज्यपदकं, तदुत्कीर्ति कुर्वन् निजपरिकरं यत्ननिपुणम् / . तदर्थे कुर्यात् स प्रगुणफलदं शुद्धपथग स्तथा न्याय्या पूजा जिनपविधिनान्तकृति तताम् // 12 // प्रवृत्ता मोक्षायाऽनघमतिधराः सव्रतजुषो, गुरुत्वात् पापानां प्रभव. इह नैवाव्ययपदे / परं सत्यकारं विमलतरमाप्याचलपदं, - वंश्या ये जाता स्मृतिरनुपमाऽनुत्तरकृता // 122 / / ज्ञानं समस्ति निखिलाङ्गभृतामनूनं, भोगेऽत्र दुःखसुखयोरनुभावरूपम् / ..