________________ जैनगीता। तत्तस्मिन् , स्याद्धिंसानियमो न वै परमार्थतः , . . सत्याद्यान्यप्येवं तेषां ततो व्रतमार्हतम् .. // 12 // जीवाजीवौ विश्वे सत्तां सदा धरतोऽन्वयात्, हेया ग्राह्याः के केऽत्रेति प्रधारणसंविदि / तत्त्वानि स्युः सप्तेत्यत्र प्रसाधनबाधने, पुण्यापुण्ये क्षिप्ते मान्यान्युदाहरतो नव // 13 // . एतद्यो धरतेऽसुमान् दृढमतिः स्वप्नेऽपि नान्यान् सुरान् , धर्मास्तद्वत आदरेण मनुते संसारगांगतान् / सर्वत्रेक्षत ईप्सितार्पणकरं जैनेन्द्रधर्मादरं, सोऽवश्यं शिवमश्नुतेऽत्र यदि वा जन्मान्तरे निश्चितम् // 14 // अनन्तशो प्रैव्यमवानऽवाप, महाब्रतानां धरणप्रभावात् / न प्राप पारं यदसौ स एव, लब्ध्वाऽद एतीह प्रभावतोऽस्य / / 15 / / लोके यथाऽऽश्वासपदं हितेच्छा, मुमुक्षता धर्मधरे तथैव / सम्यक्त्वरूपा निरघा न चेत् सा, सर्वोऽपि धर्मो लवणाम्बुसेकः।।१६॥ एतल्लब्ध्वा वमति यदपि प्राप्नुते मोक्षमाशु, बीजं क्षेत्रे फलति रुचिरे योग्यकालेन सम्यक् / - सामग्यां तु प्रभवति न फलं बीजशून्यं हि जातु, ज्ञात्वैतत् स्याज्जिनवचनरतो यः स जैनो न चान्यः // 17 // इति षष्ठोऽध्यायः /