________________ जैनगीता। संसारे भ्रमता कृता बहुविधाः संयोगसार्थाः परं, प्राप्ता दुःखपरम्परा प्रतिभवं जीवेन कर्मार्जनात् / ' ज्ञानाढयं निजमेक्ष्य जीवमधुना सर्वां त्यजामि त्रिधा, आ० // 9 // संयुक्तं भववारिधावंसुमतां जातं न कैर्वस्तुभि- . . स्तत्सर्वं स्थितमेवमेव न पदं जीवानुगं प्रेत्य हा ! / तन्मे शाश्वतरूपमेश्य रुचितं ज्ञानादिरूपं शुभ- मात्मा० // 93 // ये केचिनिजकर्मपाशपतिता भ्राम्यन्ति लोकेऽसवस्ते सर्वे क्षमयन्तु मेऽमतिकृतं निःशेषमागःपथि / स्थित्वाऽहं क्षमयामि वैरमधुना त्रिध्यं त्रिधा यत्रगः, आ० // 94|| प्राग्जन्मार्जितपुण्यभारसहितं भुञ्जन् जिनावं त्वयं, गर्भ जन्मनि दीक्षणेऽन्त्यविदि च प्राप्तौ शिवस्याखिले / विश्वे सातमुदीरयन् शिवपथोदेश्यत्र मेऽस्तु प्रभुः, आत्मा० / / 95 // थैरष्टादशदोषसन्ततिरलं प्रोद्वेष्टिताऽऽत्माश्रयात् , प्राप्त केवलमुज्ज्वलं सुरपतिबातेन पूज्याः सदा / मोक्षान्ता कथितार्थशुद्धविभूतिः सङ्घाय तैर्नाथता, आ० // 96 // कृत्वाऽनादित आत्मनि श्रितमिह कर्मेन्धनं भस्मसादासाद्याव्ययबोधसौख्यबलदां शक्ति स्वरूपात्मिकाम् / सिद्धास्ते जगदुत्तमाः शरणदा माङ्गल्यकाराः सदा, आत्मा० // 17 // सोपाध्याय मुनीश्वरा. गणिवरा मोक्षार्थमाप्तुं यताः, . ... साहाय्यं भविवित्त (चीर्ण) धर्मविधिषु प्रत्यक्षमा बिभ्रते / श्रेणत्वं शरणं च मङ्गलविधि चाहन्ति तेभ्यो नमः , आत्मा० // 18 //