________________ 182 - जैनगीता / न्यायाद्यत्र समर्जनं धनगतं शस्तं प्रयोगः पुनः , सत्तीर्थेषु जिनेन्द्रबिम्बसहितेष्वाम्नायते मुक्तये / तस्योद्धारनवीनकार्यविधये प्रामेऽपि चैत्यादिषु, दध्या० // 55 / / स्याद्वादाम्बुधिसम्भवानि पचनान्य_पयन्त्यन्वहं, रत्नान्युच्चदर्शषिषु प्रतिपदं यत्रार्हताः सम्मदात् / पर्यायैः परिमीलितानि भुवने द्रव्याणि षट् संश्रिता, दध्या० // 56 // जैनः स्याद्विमलेन दर्शनपदेनोढः परार्थे दृढ, आत्मानं भववारिधेः परतटमानेतुमुच्चैर्सनाः / जन्माद्यैर्विविधैरशर्मनिधिमिर्जातां व्यथां व्यर्थयन् , दध्याच्छ्रेष्ठतमं चरित्ररमणं दृष्टं जिनेन्द्रः परम् // 57|| इति पञ्चत्रिंशोऽध्यायः / / पत्रिंशोऽध्यायः / (चारित्राधिकारः ) जैनोऽसौ ननु यो दधाति सदये मोक्षैकसौधारुहे.ऽलम्भूष्णु प्रबलावृतिव्रजहतौ निष्णं चरित्रं परम् / सर्वेऽप्येतदवाप्य कर्मविलयं परमेश्वराश्चक्रिरे, आत्मारामपदं भजन्तु भविनश्चारित्रमत्युज्वलम् कायास्ते पृथिवीमुखाः षडपि नो घात्या मनोवाक्तनु- . सम्भूतैः करणादिभिस्त्रिकृतिभिरात्मोपमास्ते मताः / यावज्जीवमनाहतं व्रतमिदं यत्राश्रयेन्निर्मम, आत्मा० / / 2 / / // 2 //