________________ . जैनगीता / बाला अप्यनुवासरं स्तुतिपदान्युद्घोषयन्ति स्फुट, प्रस्फूर्जन्मुखपङ्कजाद्रुचिरतान्यहंद्गुरूणां कृतेः / सर्वाभीप्रदवाग्रताः सुविनीताः सद्वेषसुस्थाः सदा, दध्या० // 48|| सच्छ्रद्धावलीरत्र चैत्यसुगुरुस्थानेषु बद्धादरा, दाने पौषधकर्मणि प्रविततौ सामायिकानां कृतौ / / अर्हच्छासनमानिनाममितमुन्मानं सदा कुर्वते, दध्या० // 49 / / ग्लानानां प्रतिचारणासु निरताः सर्वे जना निर्भिदं, मत्वा ताः प्रतिपातवर्जिततमाः सद्धर्मसिद्धथै मुदा / यत्रैदयन्त विचारचारुवनिताश्रेणिप्रभाशोभिताः, दध्या० // 50 // यत्रान्ते सकलाङ्गिवैरवियुतिमैत्री च सर्वासुभिर्मोदः प्रष्ठगुणान्वितेषु सततं सार्दै च हृद् दुःखिषु / हेयादेयविवर्जितेषु सरलोपेक्षा पदार्थेष्वलं, . दध्या० // 51 / / यत्र स्याद्गहिणां सुतीर्थगमनं सार्धं समैर्धार्मिकैः , षड्रीणां प्रतिपालनेन सुमहत्सद्धार्मिकोद्वत्सलात् / सन्वत् सत् प्रतिधामसद्विधियुतां पूजां सवात्सल्यकां, ध्या० // 52 // चैत्ये बिम्बविधौ निदेशलिपिषु वाचंयमे श्रावके, प्राप्तानां विनियोजनं वितनुते वित्तब्रजानां सुधीः / यत्राप्तैर्विहितो धृतो मतिवरैर्मुक्त्यर्थमात्तव्रतो, दध्या० // 53 / / ये देशान्तरमाश्रिताः प्रतिदिनं चैत्यार्चनादौ दृढाः, श्राद्धान् यत्र प्रवन्दितानि कथया वन्दापयन्त्युन्मदाः / चैत्यानि प्रतिभासमानसुहृदः सम्मीलने तैः सदा, दध्या० // 54 / /