________________ 180 जैनगीता / चैत्ये यत्र विधीयते स्थितिपदं वामे स्त्रियां दक्षिणे, पुंसां, नैव परस्परं स्पृशिविधिों वेषवैयत्यतः / पुंसां नर्तनं नैव (नकंन) देवचरणं शुद्धयै निजात्मस्थिते-दध्या० // 41 // मृत्युप्राप्तजनो हि यत्र निजतो न श्राद्धकामी स्वयं, भोक्ता सश्चितकर्मणो न विहितं प्राप्यं परैरर्पितम् / / पार्थक्येन जगन्ति कर्म निजकं भोक्तार इत्युच्यते, दुध्या० // 42 // यत्र श्राद्धगृहेषु नाङ्गणगता कालाम्बुनाली भवे, वर्चस्कस्य न कूपिका न च भवेत् स्थास्नुप्रपीडा गुरुः / न धर्माय नगादिसिञ्चनकृतिनैवानृताशीःप्रथा, दध्या० // 43 // सेवालो नहि यत्र नैव च पयःपूरव्ययोऽनर्थको, नो षण्ढादिविपोषणाय विहितिों पञ्जरालिमुहे / / न न्यायेन विनिर्गता चितिरपि प्रध्वस्तपुण्या कृति-र्दथ्या० // 44 // स्याद्यत्रास्तिकवेश्मसु प्रमितिमान् पानीययत्नो घृथा, नो हिंसा बनतेजसामतिमिता चेष्टा भवेदङ्गिनाम् / त्राणायानुपदं स्थितेतरभिदा भीतिश्च पापादृतेः, दध्या० // 45 // यत्राम्भोगलनानि धान्यतृणगोविट्कोष्ठमुख्याश्रिता, रक्षाय सजीवसन्ततिश्रिते यत्नोऽन्वहं वीक्ष्यते / / स्थाने स्थान उदीक्ष्यते मृदुगुणा सन्मार्जनीनां ततिः , दध्या० // 46 // चुल्हादिप्रसिते तु देशदशके चन्द्रोदयैरङ्किते, सत्सामायिकपौषधालययुते दानादिधर्मोद्धरे / वासः स्याद् गृहमेधिनां जिनगुरुप्राप्तागमे सद्गृहे, दध्या० // 47 //