SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ जैनगीता। कर्माण्यष्टविधानि बोधमुखनान्याभिद्य मोक्षं गमी, .. भव्यो धर्ममुपेत्य शाश्वतममुं बोधात्स्वयं वा गुरोः / याऽवस्था प्रतिमागता शिवश्रितां यत्राहतां सम्मता, दध्या० // 21 // धर्मो यत्र विरोधवर्जनपरो जीवान्तकारिण्यपि, सर्वेषां भविनां सुखैकमननो दुःख्यङ्गिदुःखापनुत् / रागद्वेषविवर्जितात्मनि गतः सत्तत्त्ववेत्तुः सदा, दध्या० // 22 // यत्राश्रिता गुरुपदे क्षितिमुख्यकायान् , जानन्त उत्तमधिया परिरक्षयन्तः / / चैत्याश्रयाश्रितजनादिममत्वमुक्ता, दध्या० // 23 // यत्रास्ति मान्यमनघाईतशास्त्रवाक्यं, पूर्वापरार्थविषमा नहि यत्र वाणी / सर्वाङ्गिजातहितकृत् परमार्थदेशि, ध्याच्चरित्ररमणं जिनदर्शनं साक् // 24 // यत्राऽस्ति कोऽपि जगतां न वधादिपात्रं, शास्या समस्तजनताऽधविनाशनाय / मोक्षाविरुद्धसरणिं प्रति सारयित्वा, ध्या० // 25 // ज्ञानं न यत्र विषयाभ्यसनैकरम्यं, ... नैवात्मवत्परिणतं फलितार्थशून्यम् / हेयादिहानिमुखकृद्विदितात्मतत्त्वं, दध्या० // 26 // . 12
SR No.004387
Book TitleAgamoddharak Krutisanodh
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy