________________ जैनगीता। ईर्याद्या नहि साधुतामनुसृता निर्वस्त्रकाणां यतो,.... रात्र्यादौ लघुनीतयेऽपि निरयन् कुर्यात्कथं रक्षणम् / / जीवानां करिपादवद्धि दधतः श्वेताम्बरा आयतं, पादोन्मार्जनमस्ति सम्भवपदं जीवावनं निश्यपि // 50 // सूक्ष्माणां नहि रक्षणं भवभृतां वस्त्रं विना वादिनो, नव स्याद् भ्रमरोपमं हि गमनं प्रासादिहेतोर्यते / निष्पात्रस्य कथं ग्रहोज्झिती परं स्यातां विनोपक्रियां, हा ! हा ! निश्चितनष्टमूलचरणोऽसौ नग्नकायो मुनिः // 51 // यथा जिनानां वरतीर्थनाम्नो, भोगे भवेदिन्द्रमुखैः कृतायाः / सत्प्रातिहार्यादिवरार्चनाया, अरागभावात्त न दोषलेशः // 52 // नह्यर्चने तत्प्रतिबिम्बराशे-विचित्रवस्त्राभरणैर्बुधानाम् / नो चेदसौ तहिं कथं विचक्षु-र्वस्वाञ्चलोरीक्रियतेऽहंदर्चा // 53 / / विधेश्चित्राधारा परिणतिमिता विश्वविषये, यदेकं निर्माय प्रदमशुभकस्याऽस्ति न विरतिः / . स्त्रिया लुप्त्वा शाटी परिणतिमितोऽसौ जिनपतेविलोपायाऽक्ष्णोऽस्तु शतमुखनिपातो विधिकृतः // 54 // दिग्वस्त्रैललनागणैस्तदनुगैः शोच्य द्वयं स्वान्तरे, सम्यक्त्वं कथमाप्यतेऽधिगमिकं सूत्रं च योग्यं कथम् / चेत् साध्व्या, नहि सा पुनः श्रुतमृते साधोः प्रसङ्गे तया, वृत्तिभङ्ग उदीयते तत इतं चीरेण नाशं मतम् // 55 / /