________________ जैनगीता। सन्ध्यायां गुरुसाक्षिकी विधियुतामावश्यकी सक्रियां, __ ग्लानत्वादिदशाश्रिते वरगुरौ विश्रामणामाचरन् / स्वाध्यायं परमं विधाय जिनराट् चैत्येऽर्चनां सम्मदात् , कृत्वाऽऽयाति निकेतनं शुचितनुः ( स्मृतिधरो ) जैना नयेद्यामिनीम् // 34 // जैनश्चेत् प्रबलाघसन्ततिभरात् क्षीणेऽथ रिक्थेऽथवा, ___ हेतौ का समुपस्थितेऽपरतमे देशान्तरं गच्छति / जानीते स्वकमन्तरायमुदितं लाभादिघातोद्यतं, क्षीणं नैव भवेत्तकद्यदि परं, लाभो महान् धर्मगः // 35 // जैनो देशान्तराणि व्रजति यदि तदा चैत्ययुक्तं निवासं, गत्वावश्यं सुचैत्यं मुनिगणसहितं याति नत्वाऽन्यथा न / पश्चात् संसक्तिरेभिर्भवति यदि परं स्मारयेद्वन्दनं तत् , स्यादेवं जैनमार्गो मिलितविमलहृद्धारकः शासनस्य // 36|| श्राद्धो भवेजिनवरार्चनबुद्धिपूरो, नैतच्च चैत्यजिन विम्बयुगं विहाय / तच्छ्राद्धधर्ममतयः प्रतिपाटकं हि, कुर्युस्त्वदो जिनमतेऽतितरां हि रक्ताः // 37 // एवं विबुध्य विबुधैर्जिनरिक्थमेतत् , सङ्घाय दिष्टममलाय शिवोद्यताय तद्वर्धनावनविनाशफलं प्रदर्य, त्रैधं गृहेऽर्चनविधौ सकले च योगि।।३८ यो वर्धयेजिनधनं प्रवरोपयोग, श्रीजैनशासनगतोन्नतिसूत्रधारम् / सज्ज्ञानदर्शनचरित्रविकाशधुर्य, प्राप्नोत्यसौ जिनपदं प्रथितं पृथिव्याम् // 39 //