________________ [168] पञ्चकल्प-भाज्ये पारस य चउव्वीसा छत्तीसऽडयाल चेव सट्ठी य। पावत्तरी छग्गुणिया चत्तारि सता उ बत्तीसा 1506 जस्सेते संजोगा उवलद्धा अत्थतो य विण्णाता। सो जाणती विसोही उवघायं चेव संभोगे / / 1507 // जस्सेते संजोगा उवलद्धा अत्थतो य विष्णाता। णिज्जूहिउं समत्थो णिज्जूढे यावि परिहरिउं 1508 सरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्ठतरए वा। आयएज्ज भत्तपाणं सएण लाभेण वा तुस्से 1500 सरिकप्पे सरिछंदे तुल्लचरित्ते विमिट्टतरए वा। साहहिं संथवं कुज्ज णाणीहिं चरित्तगुत्तेहिं // 1510 / / ठितकप्पम्मि दसविहे ठवणाकप्पे य दुविहमपणतरे। उत्तरगुणकप्पम्मि य जो सरिकप्पोस संभोगो 1511 सत्तविहकप्प एसो समासतो वणितो सविभवेणं : एत्तो दसविहकप्पं समासओ मे णिसामेहि ! सत्तविहो कप्पो समत्तो।। 1512 // कप्पपकप्पविकप्पे संकप्पुवकप्प तह य अणुकप्पे / उक्कप्पे य अकप्पे तहा दुकप्पे सुकप्पे य // 1513 / / गच्छाओ णिग्गताणं जिणकप्पियमादियाण कप्पो तु तं च समासेण अहं उल्लिंगेहामि इणमोतु // 1514 //