________________ [158] पञ्चकल्प-भाष्ये जिणकप्पियपाउग्गा अभिग्गहागेण्हती ण अण्णातु जिणकप्पो केरिसस्सा कप्पति पडिवजिउं ? सुणसु॥ कप्पे सुत्तत्थविसारयस्स संघयणविरियजुत्तस्स / एतारिसस्स रूप्पति पडिवजिउ होति जिणकप्पो।। जिणकप्पे संघयणं भणितं पढमं तु होति णियमेण / विरियं तु भण्णति धिती तीए जुतो वज्जकुड्डसमो॥ कोति पुण ण पडिवज्जे सो पुण णियमा उ कारणेहिंतु। काणि पुण कारणाणि य? इमाई ताई णिसामेह // देहस्स दुबलत्तं आयरियाणं च दुल्लभपसादा / दारं। रोगपडिबंध ण सहति सीउण्हादी अ पडिभोगी। सुत्तत्थाणि विधेत्तुं दुब्बलदेहो उ तं ण चाएति। दारं। गुरूणं च अणणुकूलत्तणेण णाराहिओ सूरी 1423 / / आयरिया अपमन्ना सुतप्पसायं उ ते ण कुव्वंति। णाहीतं तेण सुतं जावइएणं तु पजत्तो / दारं // 1424 // सोलसविहरोगाणं अहवा गाढं अभिद्दएणं तु / णाधीतं होज्ज सुतं ने य इमे वण्णिता रोगा // 1425 // कासे सासे जरे दाहे जोणीसूले भगंदरे / अरिसा अजीरए दिट्ठी मुद्धसूले अकारण // 1426 / /