SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ 436 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची। 436 501 461 108 109 385 17 54 556 286 269 271 अन्यैः षट् सप्त वाष्टो वा, अन्योन्यसंग्रहो ज्ञेयः अपकर्षे जिनोत्पत्तिः, अपायहेतवो ज्ञेयाः, अप्राप्तग्राहिणः सिद्धाः, अप्राप्याथ मनश्चक्षुः, अभिज्ञाफलताऽभिज्ञा, अभिज्ञाफलचित्तेन, अभिधर्मनयज्ञाने, अभिध्याख्यस्तथा द्वेषः, अभिध्यादित्रयं तद्वत्, अभिध्यादीन्यपि त्रीणि, अभ्युद्गच्छति कामाप्तम्, अमूर्ता ध्वनिना साध, अमूर्ताः नौपचयिकाः, अमेयं बोधिसत्त्वाय, अयुक्तविहितं कर्म, अयोगा(गो) नांशुविध्वंसात्, अरणा प्रणिधिज्ञानम्, अरणा संवृतिज्ञानम्, अर्थज्ञयाऽन्यथावादः, अर्थप्रत्यायकः प्राज्ञैः, अर्थाख्या खलु सर्वत्र, अर्हतां दशधा त्वेतद्, अहसान्तानिका ह्येते, अवस्था जायते काचित, अविज्ञप्तिरतोऽन्यस्याः, अविद्याख्यस्तु मूलत्वाद्, अविद्याधीश्च तृष्णा च, अव्यक्तान्यधनादानम् अव्याकृतद्वयस्यापि, अव्याकृतमभिज्ञोत्थम्, अव्याकृतस्य ते तु द्वे, अव्याकृतस्वभावत्वात्, अव्याकृतास्तिवादीति, अशुभास्तु दशान्यत्र, 90 अशैक्षाख्योऽपि बोद्धव्यः, 10 अष्टाकारं द्वितीयं तु, 237 अष्टानां नीरजस्कानाम्, 560 अष्टाभिर्दशभिः सेकैः, 46 अष्टाभिनिःशुभः 45 असंभिन्नार्थविषयम्, 521 असंवरो दमप्राप्तिः, 527 [असाधारण] वैशिष्टयात्, 577 असिद्धेरुक्तदोषत्वात्, 370 अस्वीकाराद्विपक्षत्वात्, 202 अहं ममेति या दृष्टिः , 188 अहेतावपथे चैव, 121 आकारपतितं ज्ञानम्, 35 आकाराः खलु चत्वारः, 38 आकाराः खलु सर्वेऽपि, 249 आकाराः सकला ज्ञेयाः, 222 आकाराः सकलास्तत्र, 169 आकाराः सकलास्तत्र, 509 आकारांस्तुल्यजातीयात्(न्), 511 आख्याता धातवः सूत्रे, 196 आगमानुपपत्तेश्च, 144 आगमायुक्तितश्चैव, 515 आग्नेयात्सप्तकादेकः, 532 आत्तसामान्यसंज्ञाकाः, 509 आत्मीयाधस्त्रयकोल, 323 आदिलाभे सह प्राक् च; 167 आदी तथा प्रयुक्तत्वात्, 361 आद्यं दृष्टिद्वयं कामे, 291 आद्यध्यानफलं द्वे तैः, 195 आद्यन्तबलरूपे द्वे, आद्यन्तलाभो नवभिः, 531 आद्यन्त्ये द्वे दृशी काङ्क्षा, 208 आद्यवत्तु परावृत्ते, 253 आद्या दत्तविपाकेन, 299 आद्याऽन्या तदभिव्यङ्ग्या, 203 आये ध्यानेऽखिला मौले, 394 406 400 403 402 404 397 470 141 138 152 260 329 1131 553 289 527 506 291 92 366 343 220 513. 458
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy