SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ 60 59 576 58 143 582 344 273 533 102 187 5 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची // I. Index of the Karikas (a and c) of the Abbidharma-dipa. (Numbers refer to karikas) अकर्तृकान्निरीहांश्च, 388 अनागम्यं तथैवाद्यम्, अकार्यप्रवणो लोकः, 259 अनागम्यं तु निश्रित्य, अकोप्यधर्मनो(णो) ख्याते, 512 अनागम्याश्रये न्याम, अक्लिष्टाव्याकृतं चित्तम्, 121 अनास्रवेन (ण) मार्गेण, अक्षकादशकोपेताः, 104 अनित्यास्ते तु विज्ञेयाः, अक्षोत्तमावरज्ञान, 494 अनिमित्तोऽमृताकारैः, अङ्गान्याचे शुभे पञ्च, .542 अनुशेते द्विधात्वाप्तः, अङ्गान्येतानि कथ्यन्ते, 546 अन्तग्राहार्धमन्यस्तु, अजय्येकमनेकेन, . 531 अन्तरं सुमहच्छास्तुः, अजातवर्तमाना च, अन्तराभविकप्रेत, अजातैर्माण(न)सरेतैः, 297 अन्तानन्तर्यमार्गस्थाः, अतीताद्यद्धि धात्वर्थम्, 583 अन्त्यधातुपरिज्ञानम्, अतोऽन्यद्भजते यस्तु, 559 अन्त्यपूर्वनिवासादौ, अतोऽन्यमिह यो ब्रूयात. 235 अन्त्यमाकीर्यते पूर्वम्, अतोऽभिसमयान्त्याख्याम्, अन्त्यां मार्गान्वयज्ञाने, अदोध्वस्तं तदास्वाद्यम्, 541 अन्ये (न्त्ये) चत्वार्युपेक्षे द्वे, 'अधिमोक्षकृताऽन्येषाम्, 525 अन्त्ये ध्याने प्रयोगादि, अधिष्ठानं मृतस्यापि, 530 अन्नमत्यग्निणि(नि)दग्धम्, अधिष्ठाय तु निर्माणम्, 530 अन्यत्र धर्मधात्वर्था (र्धा)त्, अधोऽपि मध्यमं कर्म, 177 अन्यत्तु पूर्ववज्ज्ञेयम्, अधोभूमेस्तु लम्यन्ते, 579 अन्यत्र रूपशब्दाभ्याम् अध्वाद्याः स्कन्धपर्यायाः, 52 अन्यत्वाद्यवदाख्येयम्, अनधिष्ठातृकत्वं च, 389 अन्यथाऽन्यथिकश्चान्यः, अनन्त्यास्तत्र दृङ्मार्गाः, 424 अन्यसर्वत्रगैबंद्धः, अनागताम्यतीतस्य, 319 अन्यापेक्ष्येऽथ संबन्ध, अनागताश्चतस्रस्तु, अन्या प्रतिपदाख्याऽन्या, अनागतास्तु भाष्यन्ते, 399 अन्ये त्वन्वयधीपक्ष, अनागतास्तु भाव्यन्ते, 405 अन्ये नामादयः शब्दात्, 95 418 430 407 545 410 159 71 340 17 243 302 325 306 295 596 143
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy