SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ 437 248 134 500 541 382 383 301 510 379 119 380 23 430 371 379 99 548 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची। आये प्रीतिसुखोपेक्षा, 549 आशयादिमृदुत्वादेः, आध्यात्मिकेति सारूप्यात, 153 आसंज्ञिकं विपाकः, आनन्तर्यपथाः कामे, 186 आस्रवयक्षयधीसंज्ञम्, आनन्तयंपथे कामे, 206 आस्वादवत्सतृष्णं यत्, आनन्तर्यपथे चोर्ध्वम्, 491 आह्रीक्यमनपत्राप्यम्, आनन्तर्यपथे मुक्ती, 410 आह्रोक्यमनपत्राप्यम्, आनन्तर्यपथे मुक्ती, 417 इच्छत्यध्वत्रयं यस्मात, आनन्तर्यविमुक्त्याख्यो, 439 इतरैरपि सामान्याः, आनन्तर्याह्वये मार्गे, 571 * इतोऽन्यधातुजानां तु, आनुपूर्विकयद्भूयो, 436 इत्येवमादयः शब्दाः; आप्तोक्तिस्वक्रियालिङ्गाः, 128 - ईय॑या दौर्मण (न)स्येण न) आभास्वराच्च वैराग्यम्, 69 उच्छिन्नशुभबीजस्य, आयद्वारं ह्यायतनम्, 5 उद्भवार्थं सुखार्थं च, आयुष्परिग्रहादेवम्, 152 उपक्लेशास्तु विज्ञेयाः, आर्यसन्तानिका जाता, 511 उपेक्षया तु सर्वेषाम् , आर्यस्य कामवैराग्यम्, . . 67 उपेक्षायुर्मणो (नो)युक्तो, आर्यस्य कामवैराग्ये, 573. [उपेक्षावेदिताभावात्, आर्यस्य खलु वैराग्य, 416 उपेक्षावेद्यमन्यत्र, आर्याः शिष्यगुणाः संघः, 163 ऊर्ध्वजस्तु सुखेनार्यः, आर्याकारमतिद्योताः, 581 ऊर्ध्वभूमिकमानेज्यम्, आरूप्यकृत्स्नयोस्त्वन्त्याम्, 415 ऊष्मभ्योऽधिकसामर्थ्यात्, आरूप्यधातुजातस्य, 355 ऊष्मादिवर्ये चालब्धे, आरूप्याः कुशला मौलाः, 578 रि(ऋ)द्धिचित्तक्षयाभिज्ञा, आरूप्याः सर्वगा सार्धम्, 337 रि(ऋ)द्धिपादास्तु चत्वारः, आरूप्याणां विमोक्षाणाम्, 414 ऋद्धिश्रोत्राक्ष्यभिज्ञास्तु, आरूप्याख्यविमोक्षादौ, 419 रि(ऋ)द्धौ श्रोत्रेऽन्यचित्ते, आरूप्या भावनाहेयाः, 346 रि(ऋ)त्यादौ तु गुणाः सर्वम्, आरूप्याप्तं दशानां तु, 331 एकं त्रीणि द्वयं चैव, आरूप्याप्तास्त्रिधात्वाप्त, 329 एकं वा पञ्च वा षड् वा, आरूप्याप्ताश्च चत्वारः, 338 एककारित्रनाशाभ्याम्, आरूप्यार्याऽसंज्ञिनां च, 203 एकसम्पत्तु संवृत्या, आरूप्यावचराः सार्धम्, 333 एकस्य चक्षुषः कार्य, आरूप्याव्याकृतज्ञातम्, 34 एकस्य अवतः सर्वे, आरूप्याव्याकृते हित्वा, 33 एकांशाख्यं विभज्याख्यम्, आलोचनोपलब्धित्वात्, ___44 एकादशभिरन्त्याभ्याम्, आविष्टलिङ्गमुख्यस्य, 311 एकादशभिराप्तिस्तु, 176 97 175 395 569 523 445 520 517 417 211 354 140 160 45 529 294 100 99
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy