SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 350 अभिधर्मदीपे [434. ___ नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे'ऽन्स्येऽन्त्यफलप्रतिपन्नकः एवावगन्तव्यः / / तत्फलार्थ क्षयज्ञानं तदेकालम्बनं न वा // 3 तस्य वज्रोपमस्य समाधेबलादुत्थितं तबलोत्थमन्त्यविमुक्तिमार्गाख्यं तेन सहकालम्बनं भवति न वा / क्षयज्ञानस्य" चतुः सत्यालम्बनत्वात् // [434] तदवाप्तेरशंक्षो ऽसावहस्त्रैलोक्यसत्कृतः / सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः॥" स खलु त्रयाणामास्रवाणां निरवशेषप्रहाणात्तिसृणां च शिक्षाणां' पारगमनात् सब्रह्मकस्यापि लोकस्य पूजामहतीत्यर्हन्निरुच्यते // 1 आनन्तर्यमार्गो वज्रोपमः समाधिरित्युच्यते / Akb. VI. 41 cd. Also cf. रूपारूप्यघात्वोः संयोजनबन्धनानां निरवशेषहानमुच्यते चित्तसमता बज्रोपमसमाषिः। Aam p.86. 2 The Kosakara enumerates several kinds of the Vajropamasamadhi :वज्रोपमानां तु बहुभेदं वर्णयन्ति / 'त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति / "पुनर्गोत्रेन्द्रियभेदात् भूयांसो भवन्ति / Akb. VI. 44.cd. -दशसहस्राण्यष्टषष्टयुत्तराणि च त्रीणि शतानि वज्रोपमानां भवन्तीति / Sakv. p. 573. 3 Cf. तत् क्षयाप्त्या क्षयज्ञानम् / Ah. VI. 45 a. , 4 वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः / अत एव तत् क्षयज्ञानं / Akb. VI. 45 a. 5 वज्रोपमसमाधिः / क्रमेण क्षयज्ञानं जायते / एतस्मिन् काले अर्हत्फलं भवत्यनुत्तरं। अपि सवैराग्यानन्तर्यमार्ग पश्चिमशैक्षचित्तं / इति बज्रोपमसमाधिक्रमेण प्रथममशैक्ष्यस्य क्षयज्ञानं जायते-'प्रहीणा मे जाति: प्राप्तं मयाहत्त्वं क्षीणा मे सर्वसंयोजनक्लेशो. पक्लेशाः / ' इत्युच्यते अर्हन् / Aam. p. 86. V. infra, Abv. karika 441 and 447. 6 कतमो च पुग्गलो सेक्खो ? चत्तारो मग्गसमङ्गिनो तयो फलसमङ्गिनो पुग्गला सेक्खा / अरहा असेक्खो अवसेसा पुग्गला नेव सेक्खा नासेक्खा P. Paitiatti. p. 14. 7 cf. अशैक्षोऽहन्नसौ तदा। Ak. VI. 456. 8 v. supra, P. 297, n. 1. 9 शिक्षात्रय इति अधिशीलमधिचित्तमधिप्रज्ञं च / ताः पुनः शीलसमाधिप्रज्ञास्वभावाः / Akb. VI. 45 b. The Kosakara deals with this topic in detail. See LVPAK. VI. p. 230. V. supra, p. 196, n. 6. 10 यस्य पुग्गलस्स रूपरागो अरूपरागो मानो उद्धच्चं अविज्जा अनवसेसा पहीणाअयं."अरहा। P.Patijatti. p. 180.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy