________________ षष्ठोऽध्यायः। 349 433.] निर्वाण सदशस्य धर्मस्य कायेण (न) साक्षात्करणात् / ' स खलु धर्मः कायाश्रयेणोपजायते / तत्प्राप्तिलाभादपि निरोधलाभीत्युच्यते / भवाग्राष्टांशहा यावदर्हत्त्वप्रतिपन्नकः // 3 प्रथमध्यानवैराग्यादेकप्रकार मारभ्य यावद्भवाग्राष्टप्रकारप्रहाणादहत्त्वप्रतिपन्नको द्रष्टव्यः॥ [433] 'यश्चानन्तर्य' मार्गेऽन्त्ये वज्रौपम्याह्वये स्थितः / 1 The Kosakara discusses this point in detail :-कथं पुनः कायेन साक्षाकरोति / चित्ताभावात् कायाश्रयोत्पत्तेः / एवं तु भवितव्यम् / स हि तस्माद् व्युत्थायाप्रतिलब्धपूर्वी सविज्ञानका कायशान्ति प्रतिलभते / यतोऽस्यैवं भवति शान्ता वत निरोधसमापत्तिनिर्वाणसदृशी व्रत निरोधसमापत्तिरिति / एवमनेन तस्यां शान्तत्वं कायेन साक्षात्कृतं भवति / प्राप्तिज्ञानसाक्षाक्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया। Akb. VI. 43 cd. __-'चित्ताभावात्' कायेनैव साक्षात्करोति / कथं कायेनैवेत्याह-'कायाश्रयोत्पत्तेः' 'एवं तु भवितव्य'मिति स्वमतमाचार्यस्य / Sakv. p. 566. LVPAK. VI. p. 224. n. 2. See Vm. VVIII. 31.' 2 Here the Kosakara deals with one more point :-अष्टादश शैक्षा इत्यत्र सूत्रे किं कारणं कायसाक्षी नोक्तः ? He also enumerates various kinds of andga mins -"इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राण्यनागामिनां भवन्ति / Akb. VI. 43 cd. See Saku. pp. 566-68 and P. Pannatti A. pp. 36-37. ... 3 Cf. प्रा भवाग्राष्टभागक्षिदहत्त्व प्रतिपन्नकः / Ak. VI. 44 ab. 4 Cf. प्रथमध्यानकप्रकारवैराग्यमारभ्य / Akb. VI. 44 ab.-यस्मात कामवैराग्यादनागामी व्यस्थाप्यते तस्मात्ततः परेणार्हत्त्वफलप्रतिपन्नको भवति / Saks. p. 568. 5 रूपराग-अरूपराग-मान-उद्धच्च-अविज्ञाय अनवसेसप्पहाणाय पटिपन्नो पुग्गलो अरहफलसच्छिकिरियाय पटिपन्नो। P. Paiiatti. p. 18. 6 Cf. नवमस्याप्यानन्तर्यपथे वज्रोपमश्च सः / Ah. VI. 44 cd. 7 यथा वज्रः सर्वं भिनत्ति एवमयं समाधिः सर्वमनुशयं भिननीति सामर्थ्यावज्रोपमा अस्येति वज्रोपमः। भिन्नत्वादसौ न सर्वां भिनत्ति / त्रैधातुकान् दर्शनप्रहातव्यान् भावनाप्रहातव्यांश्च कामावचरान् यावद्भावाग्रिकानष्टौ प्रकारान् / '"सर्वांस्तु भेत्तुं समर्थ' इति संभवम्"| Saku. p. 568. Cf. कतमो च पुग्गलो वजिरूपमचित्तो? इधेकच्चो""आसवानं खया अनासवं चेतोविमुत्ति पाविमुत्ति दिठेव धम्मे सयं अभिजा सच्छिकत्वा उपसंपज्ज विहरति / सेय्यथापि नाम वजिरस्स नत्यि किञ्चि अभेज्जं मणी वा पासानो वा, एवमेवं "अयं वुच्चति वजिरूपमचित्तो। P. Paiiatti. p. 30.-वजिरं वियं हि अरहमग्गजाणं वट्ठब्वं, मणिगण्ठिपासाणगण्ठि विय अरहत्तमग्गवज्झा किलेसा ।""वजिरेन निम्बिद्धवेघस्स पुन अपटिपूरणं विय अरहत्तमग्गेन छिन्नानं किलेसानं पुन अनुप्पादो दट्टब्बो। P. Palliatti a. p. 47. For details and other references, see LVPAk. VI p. 228.