SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 336 अभिधर्मदीपे [ 424. अनन्त्यास्तत्र दृङमार्गाः ज्ञेयाः पञ्चदशक्षणाः।' अन्त्यक्षणं मुक्त्वा पञ्चदशस्वभावो दर्शनमार्गः२ यस्त्वसौ स्थापितः स खलु यतो खो अरियसावकस्स इमानि द्वे बाणानि परिसुद्धानि होन्ति'""घम्मे जाणं च अन्वये आणं च / अयं वुच्चति ""दिट्ठिसम्पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमं सद्धम्म इति पि, पस्सति इमं सद्धम्म इति पि, सेखेन बाणेन "सेखाय विज्जाय समन्नागतो. इति पि, धम्मसोतं समापन्नो इति पि, अरियो निब्बेधिकपओ इति पि, अमतद्वारं आहच्च fazofa sfaratfa i S. II. p. 8. See Vbh. p. 239, 329. Also see af 7 धम्मन्वयो विदितो / D.gha, XVI. 1. 16. 1f. कि पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनात् दर्शनमार्गः ? नेत्याह / कि तहिं ? . अदष्टदृष्टेदुङमार्गस्तत्र पञ्चदश क्षणाः। Ak. VI. 28.cd. दुःखधर्मज्ञानक्षान्तिमारभ्य यावन्मार्गेऽन्वयज्ञानक्षान्तिरेते पञ्चदशक्षणा दर्शनमार्गः / किं कारणम् ? अदृष्टसत्यदर्शनात् / षोडशे तु नास्त्यपूर्व द्रव्यमिति यथादृष्टाभ्यासनाद्धावनामार्ग एव / Akb. VI. 28 cd. V. supra, p. 227; n. 1. 2 The Kosakara initiates a controversy about the sixteenth kshana: ननु च तेनापि [षोडशक्षणेन] अवृष्टं पश्यति मार्गेऽन्वयज्ञानक्षान्तिम् / सत्यं प्रति चिन्ता न क्षणम् / न हि क्षणेनादृष्टेन सत्यमदृष्टं भवतिः। यथा नैकेन लुङ्गेनालूनेन केदारमूलं भवति / फलत्वादष्टज्ञानषोडशाकारभावनात् पूर्वमार्गविहाने: प्राबन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः / अपरिहाणिस्तु दर्शनहेयक्लेशप्रहाणसन्धारणात् / अत एव दर्शनमार्ग इति चेत् / न / अतिप्रसंगात् / " Akb. VI. 28 cd. - मार्गान्वयज्ञानक्षान्तिरात्मानं विरहय्य शेषमन्वयज्ञानपक्ष्यं मार्गमालम्बते / स्वात्मनि वृत्तिविरोधात् / तेनोच्यते 'मार्गान्वयज्ञानक्षान्तिमदृष्टं पश्यतीति / सत्यं प्रति चिन्तेति विस्तरः। सत्यं प्रति चिन्ता दृष्टं न दृष्टमिति / न तु क्षणं प्रति / दृष्टः क्षणो न वेति / कस्मात् ? पञ्चदशेन क्षणेन यदन्वयज्ञानलक्षणं सत्यं दृष्टं तदेव षोडशेनापीति 'नास्त्यपूर्वदृष्टसत्यदर्शनम्' इति न षोडशक्षणो दर्शनमार्ग इति व्यवस्थाप्यते / "Saky. p. 546. This view of the Vaibhashika is quoted and criticised by Haribhadra in Aaa:-एते षोडशचित्तक्षणा दर्शनमार्गः। चित्तक्षणः पुनर्जेयज्ञानोत्पत्तिपरिसमाप्तितो द्रष्टव्यः / केचिद पश्चदश क्षणाः। इति वर्षयन्ति / तदयुक्तम् / तथाहि प्रयोगमार्गे दुःखसत्याधिपतेर्यस्य धर्मस्य पूर्वविचारणामधिपति कृत्वा प्रत्यात्मं दुःखसत्यानुभाविज्ञानमनाश्रवं येन दुःखदर्शनप्रहातव्यं क्लेशं प्रजहाति / तदुच्यते दु:खधर्मज्ञानक्षान्तिः / येन ज्ञानेन क्षान्त्यनन्तरं विमुक्ति साक्षात्करोत्ति तदुच्यते दुःखधर्मज्ञानम् / दुःखधर्मज्ञानस्यानन्तरं दुःखे धर्मज्ञानक्षान्तौ दुःखधर्मज्ञाने चान्वय
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy