SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 330 अभिधर्मदीपे [422. परीक्षते। रोगगण्डशल्याघाताकारादिभिर्ण (न) तु तैरत्यन्तप्रहाणमित्यत: षोडशैवार्याकारा इत्युच्यन्ते / ' पुरस्ताच्चैतच्छ्लोकानुगतमेवोपदर्शयिष्यामि // ' निर्वेधभागीयेभ्यः पुनः [422] पश्चात्तु खलु"निर्वेध आर्यमार्गाह्वयस्ततः। ___ स यस्मान्निश्चितो वेधस्तस्मानिर्वेध उच्यते // लोकथूपिकादिसु अपवग्गगाहभूतं निरोधे विप्पटिपत्ति, मग्गनाणं कामसुखल्लिक-अत्तकिलमथानुयोगप्पभेदे अविसुद्धिमग्गे विसुद्धिमग्गगाहवसेन पवत्तं उपाये विप्पाटपत्ति निब्बत्तेति / Vm. XVI. 85. 1 Cf.."छहाकारेहि सुचतं परिगण्हाति / "छहाकारेहि सुचतं परिग्गहेत्वा पुन प्रट्ठहाकारेहि परिगण्हाति / "पुन दसहाकारेहि परिगण्हाति / "द्वादसाकारेहि परिगण्हाति / ""एवं द्वादसाकारेहि सुचतं परिग्गहेत्वा पुन तोरणपरिआवसेन द्वाचतालीसाय प्राकारेहि सुचतं परिगण्हाति / रूपं अनिच्चतो, दुक्खतो, रोगतो गण्डो सल्लतो अंबतो "समुदयतो, अत्थङ्गमतो, आदीनवतो, निःसरणतो पस्सति। वेदनं'."."" विआणं "" अनिच्चतो "पे ""निस्सरणतो पस्सति / Vm. XXI. 56 59. Also see, Vm. XVI-15, 48; Patisambhida, vol. I. 118, vol. II. 104 5 and Chulla-niddesa, pp. 279-280, 283. ___RCf. निर्वेषभागीयानीति कोऽर्थः। विध विभागे। निश्चितो वेघो निर्वेधः आर्यमार्गस्तेन विचिकित्साप्रहाणात्, सत्यानां च विभजनादिदं दुःखमयं यावत् मार्ग इति / तस्य भागो दर्शनमार्गकदेशः / तस्यावाहकत्वेन हितत्वान्निधभागीयानि | Akb. VI. 20 ab. Cf. also, इध भिक्खवे अरियसावको आरद्धविरियो होति, उदयत्थगामिनिया पाय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया। इदं पञ्जाबलं / Ang. III. p.2. For nibbedhabhaglya-sila see Vm. I. 39. For nibbedhabaglyasamadhi, see Digha, xxxiv, 1. 6. The Vibhanga gives the following definition of nibbedhabhagini-pañña:निम्बिदासहगता सामनसिकारा समुदाचरन्ति विरागूपसंहिता निब्बेघभागिनी पञ्चा। Vbh. p. 338.-निम्बिदासहगता ति तमेव पठमज्झाना वुट्टितं निम्बिदासङ्खातेन विपस्सनाबाणेन सहगता विपस्सनामाणं हि झानङ्गभेदे वत्तन्ते निबिन्दति उक्कण्ठति तस्मा निम्बिदा ति वुच्चति / समुवाचरन्ती ति निब्बाणसच्छिकिरियाय चोदेन्ति तुदन्ति / विरागूपसंहिता ति, विरागसङ्घातेन निब्बाणेन उपसंहिता; विपस्सनामाणम्हि सक्का इमिना मग्गेन विरागं निब्बाणं सच्छिकातुं ति पवत्तितो विरागूपसंहितं ति वुच्चति / तं सम्पयुत्ता सामनसिकारा पि विरागूपसंहिता एव नाम, तस्मा तेसं सामनसिकारानं वसेन सा पठमझानपञ्जा अरियमग्गपटिवेधस्स पट्ठानताय निम्बेधभागिनी ति वुत्ता। एवं चतुसु ठानेसु पठमज्झानपाव कथिता। दुतियज्झानपादीसु पि इमिनाव नयेन अत्थो वेदितब्बो। VbhA. p. 41819. For nibbida and pativedha, see Vbh. p. 330.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy