SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ 421.] षष्ठोऽध्यायः। 329 भाव्ये हि तासामार्यस्योष्मगतादिसंमुखीभावः स्यात् / न चेष्यते। सत्यदर्शनसमङ्गिनो दृष्टसत्यस्य वा सत्यदर्शनप्रयोगसंमुखीभावे प्रयोजनाभावादिति / आह / के पुनस्ते षोडशाकाराः येषां भावनेन (नया) स्रोतआपन्नो भवति ? तदुच्यते / चतुभिराकारैरणि (नि) त्यदुःखशन्यानात्माकारैः दुखं परीक्षते / मंत्र बोधिसत्त्वादते तृष्णाचरितः२ प्रायोऽणि (नि) त्याकारण, कौसीद्याधिको दुःखाकारेण, आत्मीयदृष्टिचरितः शून्याकारेण, आत्मदृष्टिचरितोऽनात्माका रेण। हेतुसमुदयप्रभवप्रत्ययतः समुदयम् / हेतुतः अहेतुदृष्टिचरितः। समुदयतः एककारणदृष्टि चरितः प्रभवतो नित्यकारणदृष्टिचरितः। प्रत्ययतोऽबुद्धिपूर्वकृतदृष्टिचरितः / निरोधशान्तप्रणीतनिःसरणतो निरोधम् / एभिश्चतुर्भिनिरोधः। नास्ति मोक्ष इत्येवं दृष्टि चरितो निरोधत : शरीरादिमत इत्येवं चरितः शान्ततः / विषयसुखचरितः प्र[णीत]तः / ध्यानादिसुखचरितो निःसरणतः / / मार्गन्यायप्रतिपन्नानि(णि)कतो मार्ग:(र्गम्) / एभिश्चतुभिर्मार्गः / नास्ति मोक्षमार्ग इत्येवं दृष्टिचरितो मार्गतः / कष्टतपोभिरित्येवं दृष्टिक्षरितो न्यायतः। लौकिकवैराग्यमार्गचरितः प्रतिपत्तितः। असकृल्लौकिकमार्गपरिहाणितो (को) नैर्याणिकतः / 3 इत्येवमादिते (के ?) समये व्यभिचरणकाले त्वेकोपि सर्वैः तादीनां सम्मुखीभाव इति / Akb. VI. 19 d.--प्राप्तिसम्मुखीभावादार्यपुद्गलस्योष्मगतादीनां फलप्राप्तिप्रयोगभूतानां सम्मुखीभावो मा भूदिति प्राप्तयो नोष्मगतादिषु गृह्यन्ते / न हि प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसम्मुखीकरणं न्याय्यमिति / Sakv. p. 535. 1 See Aam. p. 83. Cf कथं तथट्टेन चत्तारि सच्चानि एकपटिवेधानि ? सोळसहि प्राकारेहि तथट्टेन चत्तारि सच्चानि एकपटिवेधानि / दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो तथट्ठो। समुदयस्स आयूहनट्ठो, निदानट्ठो, संय गट्ठो, पलिबोधट्ठो तथट्ठो। निरोधस्स निस्सरणट्ठो विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो तथट्ठो। मग्गस्स निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, अधिपतेय्यट्ठो तथट्ठो। इमेहि सोळसहि आकारेहि तथठेन चत्तारि सच्चानि एकपटिवेधानीति Patisambhida, vol. II. pp. 104.5. See Vm. XVI. 15. 2 चरिया च छ चरिया। रागचरिया, दोसचरिया, मोहचरिया, सद्धाचरिया, बुद्धिचरिया, वितक्कचरिया। Vm. III. 74. For detaiis, see Vm. III. 74-96. 3 Cf. यं पनेतं लोकियं तत्थ दुक्खजाणं वा धुवसुभसुखत्तभावविरहितेसु खन्धेसु धुवसुभसुखत्तभावसङ्खातं फले विप्पटिपत्ति, समुदयनाणं इस्सरपधानकालसभावादीहि लोको पवत्ततोति अकारणे कारणाभिमानपवत्तं हेतुम्हि विप्पटिपत्ति, निरोगाणं अरूपलोक
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy