________________ 254 अभिधर्मदीपे [297. वक्तव्यो न विसंयुक्तः / "1 तथा-"यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्ने उत्पद्यतेऽनुनयो वा प्रतिघो वा।"२ इत्येवमादि / कः पुनरत्र संयुज्यते ? यदा शून्याः३ सर्वसंस्काराः, नित्येन ध्रुवेन (ण) शाश्वतेनाविपरिणामधर्म (में) णात्मनाऽत्मीयेन वा ? यथोक्तम्-"अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान प्रतिनिक्षिप्यान्यान् स्कन्धान प्रति संदधातीत्यन्यत्र धर्मसंकेतात्" इति विस्तरः / 9 The Sarvastivadin quotes a similar agama against the Sthaviravadin: न वत्तब्बं 'अतीतं अस्थि अनागतं अत्थी'ति? आमन्ता। ननु वृत्तं भगवता-"यं किञ्चि भिक्खवे रूपं अतीतानागतपच्चुप्पन्न"या काचि वेदना "विज्ञाणं "अयं वुच्चति विणक्खन्धोति / " [S. III. P. 47.] अन्येन सुत्तन्तो ति?...तेन हि अतीतं अत्थि अनागतं अस्थी ति / Ko. I. 1. Cf. अतीतानागत्तं स्वरूपतोऽस्त्यध्वभेदातुर्माणाम् / नास्त्यसतः सम्भव: / न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवन्त्यः कथं निवतिष्यन्ते वासना इति / अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् / भविष्यद्वयक्तिकमनागतम् / अनुभूतव्यक्तिकमतीतम् / स्वव्यापारोपरूढं वर्तमानम् / त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् / यदि चतत्स्वरूपतो नाभविष्यन्नदं निविषयं ज्ञानमुदपत्स्यत तस्मावतीतानागतंस्वरूपतोऽस्तीति / Yoga-bhashya, IV. 12. 2 CI. "पपञ्चेति अतीतानागतपच्चुप्पन्नं चक्खुविनेय्यं रूपमारम्भ.."Quoted in Netti p. 38. 3 'सुनो लोको सुझो लोको ति भन्ते वुच्चति / कित्तावता नु खो भन्ने सुओ लोको ति बुच्चती ति ?' 'यस्मा खो आनन्द सुझं अत्तेन वा अत्तनियेन वा तस्मा सुञो लोको ति वुच्चति / "S. IV. p. 54. ..."परमत्थेन हि सब्बानेव सच्चानि वेदक-कारक निब्बुत-गमकाभावतो सुञानी ति वेदितब्बानि / Vm. XVI. 90. शून्यतालक्षणं कतमत् / तेषु तस्य अभावः / तेषु अभावः कतमः / स्कन्धधात्वायतनेषु नित्यध्रुवकूटस्थाविपरिणामधर्मात्मात्मीयाभावः। अनेन नयेन तेषां शून्यता / Asm. p. 40. 4 अनात्मलक्षणं कतमत् / यथाऽऽत्मवादे स्थितस्य आत्मलक्षणस्य स्कन्धधात्वायतनेषु तल्लक्षणस्याभावः। स्कन्धधात्वायतनेषु आत्मलक्षणाभावतामुपादाय / इदमुच्यते अनात्मलक्षणम् / एतदभिसंधायोक्तं भगवता सर्वे धर्मा अनात्मन इति Ibid. See LVPAK. v. p. 59, n. 3. Quoted in Akb. III. 182., B. Panjika, IX.73; Ts. Parjika, p. 11. Cf. स च तथागतस्य हेतुप्रत्ययसंयुक्तां धर्मदेशनामवतरेत् / नात्र कश्चिदात्मा वा सत्त्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति यकृतामनभिसंस्कारां माया