________________ 114 अभिधर्मदीपे [251. _यत्खलु बोधिसत्त्वः सर्वसत्त्वहिताध्याशयेण दानं ददाति तदग्र्यमुत्तमार्थफलत्वात् भगवताऽष्टो खलु दानान्युक्तानि सूत्रे' "आसाद्य दानम् / भयदानम् / अदात् मे दानम् / दास्यति मे दानम् / दत्तपूर्वं मे पितृभिर्दानम् / ददाति स्वर्गार्थम् / कीत्यर्थम् / यावदुत्तामार्थस्य प्राप्तये ददात्येतदग्र्यम् / यच्च धातुकवीतरागोऽर्हनहते ददाति दानमि' दमग्रयम्" इति / / सूत्र उक्तम्-“सांचेतनिकस्याहं कर्मणः कृतोपचितस्य नाप्रतिसंवेद्यफल वदामि" इति / अथ किमिदं कृतमुपचितं वा ? तदुच्यते[251] संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् / विगतप्रतिपक्षं च तत्कर्मोपचितं मतम् // तत्र संप्रधार्याक्षिप्तं नाबुद्धिपूर्व' यदृच्छाय(च्छया) यच्च कृत्वा परिपूरिकाभिश्चेतनाभिः परिपूरितं भवति / पृष्ठतश्च दृढो कृतं भवयि / निष्कोकृत्यादिप्रतिपक्षं च भवति / तत्कर्मोपचितमुच्यते / / कथं चैतादिष्वसति प्रतिगहोतरि पुण्योपजातिर्भवति ? ब्रमः। 9 Quoted in Akb. IV. 117 cd. Cf. अटू दानवत्थूनि / आसज्ज दानं देति / भया दानं देति / अदासि मेति दानं देति / दस्सति मेति दानं देति / साधु दानं ति दानं देति, अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं न दातुं ति दानं देति / इमं मे दानं ददतो कल्याणो कित्तिसद्दो अब्भुग्गच्छतीति दानं देति / चित्तालङ्कारचित्तपरिक्खारत्थं दानं देति / Digha, XXXIII. 3. 1. See Ang IV. p. 236. 2 Cf. यो वीतरागो वीतरागेसु ददाति दानं धम्मेन लद्धा सुपसन्नचित्तो। अभिसद्दहं कम्मफलं उळारं तं वे दानं विपुलं ति ब्रूति // M. sutta 142. 3 Cf. नाहं भिक्खवे सञ्चेतनिकानं कम्मानं कतानं उपचितानं अप्पटिसंविदित्वा व्यन्तिभावं वदामि ""Ang. v. p. 292. 4 Cf. सञ्चेतनसमाप्तिभ्यां निष्कोकृत्यविपक्षतः / परिवाराद्विपाकाच्च कर्मोपचितमुच्यते // Ak. IV. 120. -सञ्चेतनतः सञ्चिन्त्य कृतं भवति। नाबुद्धिपूर्वकृतं भवति / तद्यथा। अव्याकृतेन चित्तेन पाषाणं ददामीति सुवर्णपिण्डं दद्यात् / कृतं तन्न पुनरुपचितम् / अव्याकृतं हि तत्कर्म / न सहसा कृतम् / यथा भाष्याक्षेपात् सत्यवचनं कृतं तत्कुशलं न पुनरुपचितम् / कश्चिदेकेन सुचरितेन सुगतिं याति / कश्चिद्यावत् त्रिभिः / कश्चिदेकेन कर्मपथेन / कश्चिद्यावद्दशभिः। तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं कर्म नोपचितम् / समाप्ते तूपचितम् / एवं यावद्विपाकदाने नियतमिति / Saks. p. 435. See LVPAR. IV. p. 114. n. 1.