________________ 210 अभिधर्मदीपे [244. ___ अथ यदुक्तम्-'दानपारमिता' इति / तत्र कः समासः किं साधनो वा दानशब्दः, को वा स्वभावो दानस्य इति ? तदपदिश्यते / दानस्य पारमिताया निश्चयबुद्धिः सा दानपारमिता / एवं शेषास्वपि वाच्यम् / यत्पुनरुच्यते-'किं साधनो वायं दानशब्दः, को वा दानस्य स्वभावः' इति तत्रापदिश्यते दानं हि दीयते येन स्वपरार्थाद्यपेक्षया / [244] कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः / ' करणसाधनोऽयं दानशब्द / दीयते तेनेति दानं मानवत् / हस्तादिषु तहि दानप्रसंगः / अस्तु तहि कर्मसाधनो दीयते तदिति दानम् / सुवर्णादिषु दानप्रसंगः / भवतु को दोषः / विपाकफलाभावः, सुवर्णादीनामव्याकृतत्वात् / भवतु तहि करणसाधन एव / ननूक्त हस्तादिषु प्रसंगः ? नैष दोषः / कुशलकर्मत्रयपरिग्रहात् / ' स्पर्धायशोगुप्तिसेवादिव्युदासार्थमिदमारभ्यते / Cf, सर्वविकल्पबीजविगमादप्रमेयासंख्येयं पुण्यं प्रसवति / अप्रमेयमित्यनेनाप्रमाणमप्याक्षिप्तम् / '"Aaa. p. 427. Also cf. जगदानन्दबीजस्य जगदुःखोषषस्य च। चित्तरत्नस्य युत्पुण्यं तत्कथं हि प्रेमीयताम् // ""एतदुक्तमार्यवीरवत्तपरिपृच्छायां बोधिचित्ताद्धि यत्पुण्यं तच्च रूपि भवेद्यदि / आकाशधातुं संपूर्य भूयश्चोत्तरि तद्भवेत् // B. Parjika, I. 26. See Bodhichittotpada-sutra-sastra, p. 2. 1cf. दीयते येन तद्दानं पूजानुग्रहकाम्यया। कायवाक्कर्मसोत्यानं महाभोग्यफलं हि तत् // Ak, IV. 113. Also cf. argueri Fafgifanrif araq i Tattvartha-sutra, VII. 33. 2 Cf. इवानि दानकथा नाम होति। तत्थ दानं नाम तिविधं चागचेतनापि विरतिपि देय्यधम्मपि / 'सद्धा हिरियं कुसलञ्च दान' ति आगतढाने चागचेतना दानं / 'अभयं देती'ति आगतढाने विरति / 'दानं देति अन्नं पानं ति आगतट्टाने देय्यधम्मो / तत्थ चागचेतना देति वा देय्यधम्म, देन्ति वा एताय देय्यधम्मं ति दानं / सा हि उप्पज्जमाना भयभेरवादिसंखातं दुस्सील्यचेतनं दाति लुनाति चाति दानं / देय्यधम्मो दीयती ति दानं / एवमेतं तिविधम्पि अत्थतो चेतसिको चेव धम्मो देय्यधम्मो चाति दुविधं होति / तत्य येसं चेतसिकोव धम्मो दानं, न देय्यधम्मो ति लद्धि, सेय्यथापि राजगिरिकसिद्धथिकानं / ते सन्धाय पुच्छा सकवादिस्स / .."KVA. VII. 4. Cf. फलेन सह सर्वस्वत्यागाच्चित्ताज्जनेऽखिले / दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु // Bodhicharyavatara, v. 10.