SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 243.] .. चतुर्थोऽध्यायः। अन्ये तु ब्रवते-बुद्धा द्विशरीराधिष्ठानाः। जन्मशरीराधिष्ठानाः, द्वात्रिंशन्महापुरुषलक्षणालम्बनाः। धर्मशरीराधिष्ठानाश्चाष्टादशावेनि(णि)कबुद्धगुणालम्बनाः सामन्तकपृष्ठ संगहीताः / ___अन्ये पुनराहुः-प्राणिवधविरतिचेतना मृदुमध्याधिमात्राधिमात्रतरतमभेदाद्देवमनुष्येषु योज्यं (ज्या)। ____केचिन्मन्त्रयन्ते-द्विधा समुद्राश्चत्वारो द्वीपाः२ षोडशनरकाः, तिर्यक्षेतौ / षट्कामावचरा विंशतीरूपारूप्यान्(:)देवान्(वाः) / एतान्सर्वान् भगवान् करुणायते। ___ एवन्तु वर्णयन्ति-सन्निकृष्टं बोधिसत्त्वं स्थापयि [IV. B, 8. Fol. 102a] त्वा यत्सर्वसत्त्वानां भोगैश्वर्याधिपत्यफलमियदेकस्य पुण्यस्य प्रमाणम् / / पञ्च कारणानि / मौलकर्मपथपारिशुद्धिः। . सामन्तकपारिशुद्धिः। वितर्कानुपघातः / स्मृत्यनुपरिगृहीतत्वम् / निर्वाणपरिणामित्वं चेति / तदालम्बना अपि चेतनाः पञ्च भवन्ति / एवं दशकर्मपथालम्बना दश पञ्चकाश्चेतनानां पञ्चाशच्चेतना भवन्ति। तेषां द्विः सम्मुखीभावाच्चेतनाशतं भवतीत्येतत् पुण्यशतम् / '"Sakv pp. 431-2. 1. Abhyantara and bahya. See Akv. III. 52. 2. The four great Continents are : जम्बुद्वीप, पूर्वविदेह, अपरगोदानीय and JATET. See Alb. III. 54-55. and A Manual of Buddhist Philosapiky, vol. 1. p. 55. ट, हहव, हुहुव, उत्पल, पद्म and महापद्म are cold hells. संजीव, कालसूत्र, संघात, रौरव, महारौरव, तापन, प्रतापन and अवीचि are hot hells. Ibid pp. 61-63. See Akb. III. 58-59. 4. चातुर्महाराजिक-त्रायस्त्रिश-याम-तुषित-निर्माणरति परनिर्मितवशवति / See Vbh. p. 566. 4 Sixteen Rupa vachara-bhumis and four Arupya-bhumis. The sixteen Ripavachara bhumis are :-ब्रह्मपा रसज्जा, ब्रह्मपुरोहिता, महाब्रह्मा चेति पठमझानभूमि / परित्ताभा, अप्पमाणाभा, आभस्सरा चेति दूतियज्झानभूमि / परित्तसुभा, अप्पमाणसुभा सुभकिण्हा चेति ततियज्झानभूमि / वेहप्फला असञसत्ता सुद्धावासा चेति चतुत्यज्झानभूमि ति रूपावचरभूमि सोळसविधा होति / अविहा, अतप्पा, सुदस्सा, सुदस्सा, अनिट्ठाचेति सुद्धावासभूमि पञ्चविधा होति / A. Sangaho. v. 6. See Vbh. pp. 570-572. These are variously enumerated as sixteen, seventeen and eighteen. See Akb. VIII. 2. For details, see A Manual of Buddhist Philosophy, Vol I. pp. 67-69. ___For the four Arubya-bhumis, v. infra, Ad. karika 549-551. 6 The Kosakara gives only a few views in brief : किं पुण्यस्य परिमाणम्? सन्निकृष्टबोधिसत्त्वं स्थापयित्वा यावत्सर्वसत्त्वानां भोगफलमित्येके / यावत् सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्र महासाहस्रको लोकोऽभिनिवर्तत इत्यपरे / बुद्धा एव च तत्परिमाणाभिज्ञा इत्यपरे / Akb. IV. 110 a. 14
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy