SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 130 अभिधर्मदीपे [166 'कथं तावत्सर्वैर्यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ? कथमेकेन यदि मदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ? पश्चिमेन पर्यायेण नियमो. च्यते / अस्थि (स्ति) संवरस्थायो सर्वसत्त्वेषु संवतो न सर्वाङ्गेन सर्वकारणों मदना चित्तेन [III B, 6, Fol. 92 a]1 मध्येनाधिमात्रेण वा उपासकोपवासश्रामने(णे)रसंवरं समादत्ते / अस्ति सर्वसत्त्वेषु संवृतः सर्वाङ्गेश्व, न तु सर्वकारणेर्यो मदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते / अस्ति सर्वसत्त्वेषु सर्वाङ्गः सर्वकारणैश्च यस्त्रिविधेन चित्तेन त्रीन्संवरान् समादत्ते / अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गर्य उपासकोपवासश्रामने (णे)रसवरान्मदुमध्याधिमात्रश्चित्तैः समादत्ते। यस्1 न सर्वसत्त्वेषु स्यादीदृशो नास्ति यस्मात्सर्वसत्त्वानुगतकल्याणाशये स्थित: संवरं प्रतिलभते नान्यथा, पापाशयस्यानुपरतत्वात् / पञ्चनियमान (न्) कुर्वन् प्रातिमोक्षसंवरं लभते / सत्त्वाङ्गदेष (श). कालसमयमियमान् (:)-अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः। अमुष्मादङ्गादित्यङ्गनियमः / अमुष्मिन्देश इति देशनियमः / मासाद्यावदिति कालनियमः / अन्यत्र युद्धादिति समयनियमः / सुचरितमात्रं तु तत्स्यादेवं गृह्णतो न संवरः।' *कथमशक्येभ्यः संवरलाभः ? सर्वसत्त्वजीवितानुपघाताध्याशयेण(ना) भ्युपगमात् / 2 उक्तं यथा संवरो लभ्यते / / असंवरोऽपि सर्वसत्त्वेभ्यः सर्वकर्मपथेभ्यश्च , न तु [सर्व] कारणः, युगपन्मृद्वादिचित्ताभावात् / 3 के पुनरसांवरिकाः ? औरभ्रिकाः कौकुटिकाः सौकरिकाः शाकु 1-1 This whole passage (from कथं तावत्सर्वैः to एवं गृह्णतो न संवरः / ) is almost identical with Akb. IV.. 36 ab. See Sakv. p. 383. __ 2 After this, the Kosakara discusses one more point :-यदि पुनः शक्यम्य एव संवरो लभते चयापचययुक्तः. स्यात् / शक्याशक्यानामितरेतरसंचारात / एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः। नैवं भविष्यति / ....Akb. IV. 36 ab See Sake. p. 384. 3 Cf. असंवरस्तु सर्वेभ्यः सर्वांगेभ्यो न कारणः / Ak. IV. 36 cd. 4 This whole passage (upto इत्यसांवरिकाः) is almost identical with Akb IV. 36 cd. Cf. इध भिक्खवे एकच्चो पुग्गलो ओरब्भिको होति सूकरिको साकुन्तिको लुद्दो मच्छघातको चोरो चोरघातको बन्धनागारिको, ये वा पन'ओपि केचि करूरकम्मन्ता। एवं खो भिक्खवे पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो। Ang. II. p. 207. Also cf. प्रसंवरं कर्म कतमत् / अभिजन्मतो वा तत्कर्मसमादानतो वा तत्कर्माध्याचारनिश्चयः....। ते पुनरसंवराः कतमै / औरभिकाः कौक्कुटिका.....i Astm. p. 58.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy