SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। चतुर्थपादः'। [VI B, 8. Fol. 80 a.......... .......... / 2 द्वितीयं द्वितीयस्याः / तृतीयं तृतीयस्याः / वायुसंवर्तण्या (न्या)श्चतुर्थध्यानं शीर्षमिति / ' अत्राह --चतुर्थध्याने संवर्तनी कस्मान्न भवति ? तदुच्यते[150] सत्त्वाख्योपद्रवाभावान्न चतुर्थेऽस्ति सूत्रतः / विमानस्य सम (स) त्वस्य प्रध्वंसान्नित्यता कुतः॥ चतुर्थे खलु ध्याने बाह्याध्यात्मिका अपक्षाला न विद्य[न्ते तस्मान्न संवर्तनो] उत्पाद्यते। प्रथमे हि ध्याने वितर्कविचार वग्निकल्पावपक्षालभूतो विद्यते / द्वितीये प्रीतिरप्कल्पा चेतोपहारिणी। तृतीये ध्याने आश्वासप्रश्वासा 9. A large portion of the III Adhyaya, (First three padas and some portion of the fourth pada) corresponding to the III Kosasthana of Akb., is lost. In this Adhyaya, the Adv, might have discussed the following topics :- (1) कामरूपारूप्यधातवः / (2) पञ्च गतयः। (3) अन्तराभवः। (4) द्वादशाङ्गः प्रतीत्यसमुत्पादः / (5) च्युत्युपपत्ती (6) भाजनलोकः (7) परमाण्वक्षरक्षणाः / (8) कल्पः / and (9) संवर्तन्यः / These topics are discussed in full detail in the III Kosasthana of Akb. - 2. This folio is misplaced in the sheet No. VI. The leaf is broken on the right, and a part of about an inch, which contained the number of the folio, is lost. As its preceding and following folios are also missing (Fol. 52-90), it is not possible to number this one. It is provisionally numbered 80. 3. Prior to this, the Kosakara discusses the following topics : (1) अथ कतीमा संवर्तन्यः ? (2) अथ कस्याः संवर्तन्याः कतमच्छीष भवति ? (3) किं पुनः कारणं प्रथमद्वितीयध्यानानि तेजोजलवायुभिर्वस्यन्ते ? (4) अथ चतुर्थध्याने कथं न संवर्तनी ? Akb. III. 100. For samvartani, see Vm. XIII. 30-65. ... 4. Cf. तदपक्ष्यालसाधान चतुर्थेऽस्त्यनिञ्जनात् / न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् // Ak. III. 101. Also cf. नव अनुपुब्बनिरोधा। पठमं झानं समापनस्स कामसजा निरुद्धा होती। दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ति / ततियं झानं समापन्नस्स पीति निरुद्धा होति / चतुत्थं झानं समापन्नस्स अस्सासपस्सासा निरुद्धा होन्ति Digha,XXXIII 3.2. See Ang. v. p. 133.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy