________________ 149.] . द्वितीयोऽध्यायः। 193 इति प्रांगाविष्कृतमेतत् / तन्मा प्रमोषीः / / - यदप्युच्यते वैयाकरणः शब्दो बुद्धिनि ह्य' एष वैशेषिकरपि श्रोत्रग्राह्यः,२ शब्दश्चा (स्या)न्यत्वेऽपि च शब्दत्वादयः श्रोत्रेण गृह्यन्त इति / तयोरिदमुच्यते[147] न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः। यो ब्रूयात्स स्वमात्मानं विद्भिरपहासयेत् // इति / तस्मात्प्रतीतपदार्थको लोके ध्वनिः शब्दः / ततश्चान्ये नामादयः सर्वार्थविषया ' इति स्थापना। [148] प्रतिद्योत्यं यथायोगं नियतानियताश्च ते। तत्र य आर्यया मिरुक्त्या निरुच्यन्ते द्वादशायतनविषयास्ते नियताभिधेयं (यस) बन्धाः, लौकिवयाश्च केचिनियताभिधेया निरुच्यन्ते / उभयेऽप्येते कृतसंकेतस्यार्थं प्रत्याययन्ति / ये तु यथेच्छं पित्रादिभिः क्रियन्ते नामकायादिभिस्ते . ह्यनियता यदृच्छिका इत्युच्यन्ते। तद्यथा डित्थडवित्थादयः। प्रथमास्तु बुद्धोत्पाद एव प्रवर्तन्ते नान्यदेति / उक्त हि भगवता"तथागतानामुत्पादानामपदव्यञ्जनकायानामुत्पादो भवति" इत्येतस्मात् नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते // ये ह्यपौरुषेया धात्वायतनस्कन्धाद्यवद्योतकास्ते प्रथमं बुद्धविषया एव / तदघबोधाच्च "भगवान्सर्वज्ञ इत्यभिधीयते / ते पुण (न) रेते [149] सत्त्वाख्याः कामरूपाप्ता निष्यन्दाऽव्याकृतास्तथा।' सत्त्वाख्या ह्यते / यश्च द्योतयति स तैः समन्वागतः / न यो द्योत्यते / 1 CI. नादेनाहितबीजायामन्त्येन ध्वनिना सह / प्रावृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते // Vakyapadiya, I. 84. 2 Cf शब्दोऽम्बरगुणः श्रोत्रग्राह्यः / Prasastapada- bhashya, p. 645. * This discussion is not found in Akb. X For the fourfold nama, see Vm. VII. 54 and Dhs A. V. 112. 5 Cf. कामरूपाप्तसत्वाख्या निःष्यन्दाव्याकृतास्तथा / Ak. II. 47cd.