________________ 123.] . द्वितीयोऽध्यायः / दृष्टियुक्तेऽप्यकुशले विंशतिर्य एवावेनि(ण)के। ननु च दृष्टिरधिका ? नाधिका, प्रज्ञाविशेष एव हि कश्चिद् दृष्टिरित्युच्यते / स च महाभौमेषु पठितः।' __कः पुण (न)रयं वितर्कः को वा विचारः ? वितर्को णा(ना)म चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञाप वनोद्धता वृत्तिः, औदारिकपञ्चविज्ञानकायप्रवृत्तिहेतुः। विचारस्तु चित्तसौक्ष्म्यलक्षणो मनोविज्ञानप्रवृत्त्यनुकूल (लः)। इत्येतो द्वौ धौ कामावचरे चेतसि सर्वस्मिनियमेनोत्पद्यते / तदिदमतिसाहसं वर्तते यद्विरुद्धयोरपि द्वयोधर्मयोरेकत्र चित्तै समवधानं प्रतिज्ञायते / न ह्येतल्लोके दृष्टं यद्विरुद्ध योरेकत्र सहावस्थानमिति कोशकारः। 9. After this Akb. II. 32 discusses ahri-anapatrapya and prema gaurava. 2. Cf. वितक्केतीति वितक्को"ऊहनं ति वुत्तं होति / स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो। नागसेनत्थेरो पनाह-आकोटनलक्खणो वितक्को। “यथा महाराज भेरी आकोटना एवं वितक्को दट्टब्बो। यथा पच्छा अनुरवना""एवं विचारो टुब्बो"ति / .... आरम्मणे तेन चित्तं विचरती ति विचारो""अनुसञ्चरणं ति वुत्तं होति / Dhs A. III. 198-9. Also. cf, वितर्कश्चित्तस्यालम्बने स्थूल आभोगः / सूक्ष्मो विचारः। Toga-sutra bhashya, I. 17. 3. V. supra, p. 72. n. 2 4. Cf. वितर्कचारावौदार्यसूक्ष्मते चितौदारिकता वितर्कः। चित्तसूक्ष्मता विचारः। कथं पुनरनयोरेकत्र चित्ते योगः ? "नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे / कथमिदानी प्रथमं ध्यानं पञ्चाङ्गमुक्तम् / भूमितस्तत् पञ्चाङ्गमुक्तं न क्षणतः / Akb. II. 33 a. ___ 'नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरः' इत्याचार्यमतम् / अस्मिन्मते यथोक्तदोषप्रसङ्गो न भवति / कस्त्वनयोः पर्यायवर्तिनोविशेष: ? अत्र पूर्वाचार्या आहुः - "वितर्कः कतमः / चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रम सा च चित्तस्यौदारिकता। विचारः कतमः / चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पोऽनम्यूहाभ्यूहावस्थयोर्यथाक्रमम् / सा च चित्तसूक्ष्मता" इति / .. अस्मिन् पक्षे वितर्कविचारावेकस्वभावी समुदायरूपौ पर्यायवर्तिनी पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाविष्यते / 'भूमितस्तत्पञ्चाङ्गमुक्तं न क्षणतः' इति / प्रथमध्यानभूमिः कदाचिद्वितर्केण व्यवकीर्णा, कदाचिद्विचारेण / तदेवं सन्तानमधिकृत्य पञ्चाङ्गमुक्तम्, न क्षणमधिकृत्येत्यदोषः। Saku p. 138. The view of the Purvacharyas as quoted by Yasomitra, is found in Asm. Cf. वितर्कः कतमः। चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पः। सा च चित्तस्यौदारिकता। विचारः कतमः। चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पः / सा च