________________ द्वितीयोऽध्यायः। ..... प्रथमः पादः। [72 ] द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः / [72 J TAMITAन्त धर्मा णि(नि)वचनादयः / / चक्ष[II. A, 1. Fol. 38b.]रादीन्याज्ञातवतदि(आज्ञातावी)न्द्रियपर्यन्तानि खल्विन्द्रियानि(णि) एतावानिन्द्रियग्रामो न भूयान्नाल्पीयान् / उक्तं हि भगवता-"द्वाविंशतिरिन्द्रियानि (णि) कतमानि द्वाविंशतिः ? चक्षुरिन्द्रियं श्रोत्रेन्द्रियं [यावदाज्ञातावी] न्द्रियम्” इति'। . तस्येन्द्रियराशेनिर्वचनानुक्रमधातुभूम्यादिप्रकारभेदाः संक्षेपेणाभिधायिष्यन्त इति // किं पुण (न) द्रव्यतो द्वाविंशतिरिन्द्रियाण्यथ नामतः ? तदिदमा ख्यायते [73 ] नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च / यस्मान्नान्यद्वयं कार्या(या)त्सुखादिनवकत्रयम् / / कायेन्द्रियप्रदेश एव हि कश्चित्स्त्रीपुरुषेन्द्रियाख्यं लभते, विशिष्टक्लिष्टविज्ञानसंनिश्रयभूतत्वात् / श्रद्धादीनां च नवानां समुदायेषु विष्व नाज्ञातमाज्ञास्यामीन्द्रियादित्रयाख्याः // अन्ये पुणः (नः) पश्यन्ति 1. The 22 indrivas are :-चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं मनइन्द्रियम्, स्त्रीन्द्रियं पुरुषेन्द्रियम्, जीवितेन्द्रियम्, सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रियं उपेक्षेन्द्रियम्, श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्, अनाज्ञातमाज्ञास्यामीन्द्रियमातेन्द्रियमाज्ञातावीन्द्रियम् / See Vbh. p. 124 and Aam. p. 74. While discussing the indriyas, the Vbh A. makes a very interesting comment:-."इन्द्रियविभङ्गे द्वावीसतीति; गणनपरिच्छेदो, ''इध सुत्तन्तभाजनियं नाम न गहितं / कस्मा ? सुत्तन्ते इमाय पटिपाटिया द्वावीसतिया इन्द्रियानं अनागतत्ता। सुत्तन्तस्मि हि कत्यति इन्द्रियानि कषितानि, कत्थचि तीणि, कस्यचि पञ्च, एवं पन निरन्तरं दावीसति वागतानि नाम नत्यि / Vbh A. p. 125..