________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं / / 87] [औपम्ये तादर्थे वा भवेदेषोऽत्र भूतशब्द इति / * उभयथा प्रयोगकरणं न संमतं समयनीत्या // 124 // ] औपम्ये तादर्थ्य वा भवेदेषोत्र प्रत्याख्यानविधौ भृतशब्द इति / उभयथापि प्रयोगकरणमस्य न संगतं समयनीत्या सिद्धान्तव्यवस्थयेति+ गाथाक्षरार्थः // भावार्थमाह ओमे देसो खलु एसो सुरलोयभूय मो एत्थ / देसु चिय सुरलोगो न होइ एवं तसा तेवि / 125 / [औपम्ये देशः खल्वेष सरलोक भूत एव अत्र / देश एव मुरलोको न भवति एवं प्रसास्तेऽपि // 125 // ] औपम्ये उपमाभावे भूतशब्दप्रयोगो यथा देशः खल्वेष लाटदेशादिः ऋध्यादिगुणोपेतत्वात्सुरलोकोपमः मो इत्यवधारणार्थों निपातः सूरलोकभूत एव अत्रास्मिन् पक्षे देश एव सुरलोको न भवति तेनोपमीयमानत्वाद्देशस्य एवं प्रसास्तेऽपि यद्विषया निवृत्तिः क्रियते तेऽपि सा न भवन्ति सभृतत्वात्त्रसरुपमीयमानत्वादिति / ततः किमित्याहअतसवहनिवित्तीए थावरघाए वि पावए तस्स / वहविरइभंगदोसो अतसत्ता थावराणं तु / 126 // _ + व्यवस्थित्येति