SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 140 अभिधर्मसमुच्चयभाष्यम् 6 197. प्रकृत्या तीक्ष्णेन्द्रियो बोधिसत्त्व इत्युक्तं प्रा[Ch. 765 B]क्कथं तेन कालेन कालमिन्द्रियाण्युत्तापयितव्यानीत्युच्यते / स्वजातीयानां मद्वादिविध्यादुत्तरोत्तराभिनिर्हारतस्तदुत्ताप'नं वेदितव्यम् / अन्यथा तीक्ष्णेन्द्रियगोत्राणामिन्द्रियाणामकविध्ये सति बोधिसत्त्वानामिन्द्रियकृतो विशेषो नैवोपलभ्यते / स चोपलभ्यत इति / 1. Ms. त्प.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy