SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्राप्तिनिश्चयः 137 बुद्धधर्मपरिपूरणकौशल्यं प्रज्ञापारमिता", दानपारमितां यावत् सर्वाकारवरज्ञतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेनास्यामेव प्रज्ञापारमितायां शिक्षितव्यमिति वचनात् / क्षिप्राभिज्ञताकौशल्यं षट्कृत्वा रात्रिदिवसं पापप्रतिदेशना पुण्यानुमोदना बुद्धाध्येषणा कुशलमलपरिणामना च यथाक्रम]मार्यमैत्रेयपरिपृच्छायाम / (iii) धर्मा'नुपच्छेदकौशल्यं चाप्रतिष्ठितनिर्वाणतया पुनःपनरनुपर[T. 126A]तमत्यन्तं च समन्ताल्लोकधातुषु [Ms.130A] यथाविनेयं बुद्धबोधिसत्त्वचर्यासंदर्शनादिति / / 5195 A. अभूतपरिकल्पो दशविधः / तत्र (i) मूलविकल्प आलयविज्ञानम्, सर्व[Ch. 764B]विकल्पानां बीजभूतत्वात् / (ii) निमित्तविकल्पो देहप्रतिष्ठाऽऽभोगप्रतिभासा विज्ञप्तयः, ग्राह्यनिमित्तभूतत्वात् / ता: पुनर्यथाक्रम रूपीन्द्रियभाजनलोकरूपादिविषयलक्षणा द्रष्टव्याः / (iii) निमित्तप्रतिभासस्य विकल्पः षड्विज्ञानकायाः मनश्च, यथोक्तग्राह्य निमित्ताकारत्वात् / (iv) निमित्तविकारविकल्पो यथोक्तदेहादिनिमित्तस्यान्यथात्वेनोत्पादः / (v) निमित्तप्रतिभासविकार. विकल्पो यथोक्तस्य चक्षविज्ञानादिनिमित्तप्रतिभासस्य सुखाद्यवस्थान्तरेणोत्पादः / (vi) परोपनीतो विकल्पो देशनासंगृहीतनामपदव्यञ्जनकायलक्षणः / स पुनर्विविधः-(a). दुराख्यातधर्मविनयात्मकः (b) स्वा ख्याधर्मविनयात्मकश्च / अतस्तदधिपतेयमनस्कारसंगृहीतो यथाक्रमं (vii) योनिशोविकल्पो (viii) ऽयोनिशोविकल्पश्च वेदितव्यः / (ix) अभिनिवेशविकल्पोऽयोनिशो'विकल्पाद्वा षष्टिदृष्टिगतसंगहोतो ]Ms. 130B] यो विकल्पः / (x) वि[T. 126B]क्षेपविकल्पः योनिशो विकल्पादभावादिग्राहलक्षणो यो विकल्पः // 6195 B. स पुनर्दशविधः-प्रभावविकल्पः यावयथार्थनामविकल्पश्च / स एष दशविधो विकल्पः प्रज्ञापारमिताऽऽदिनिर्देशमधिकृत्य वेदितव्यः / यथोक्तम् "इह शारिपुत्र बोधिसत्त्वो बोधिसत्त्व एव सन् बोधिसत्त्वं न समनुपश्यति / 1. Ms: at. 2. T. & ch. मागं for धर्म. 3. Ms. adds त. . 4. T. & Ch. omit प्रतिभासा. 5. Ms. ता. 6. Ms. स्व. 7. Ms. श. 8. Ms. श. 9. Ms. दा. 10. Ms. श. 11. Ms. महा for बोधि. For emendation see belew.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy