SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्राप्तिनिश्चयः संगृहीतधर्म'मनुप्रविशति / (viii) पूर्वेनिवासानुस्मृतिज्ञानवलेन संभारं पूर्वजन्मसमुदायगतमार्यमार्गहेतुमनुप्रविशति / / (ix) च्युत्युपपादज्ञानवलेन भव्यता माय. त्यामनुप्रविशति / (x) आस्रवक्षयज्ञानबलेन निःसरणं च सर्वस्मात्त्रधातुकादनुप्रविशति यतो यथावन्मोक्षमार्ग देशयति // बलत्वं पुनरेषामेभिः स्कन्धक्लेशदेवपुत्रमरण मारनिग्रहणविशेषात् / विशेषः पुन यावरणप्रहाणेऽप्यनन्तरायकृतत्वात्, [Ch. 763 B] स्थानास्थाने यावदास्र. वक्षय इति सर्वत्र प्रश्नं पृष्टस्य प्रश्नव्याकरणव्याघाताच्च / / 5182. वैशारथैः परिषदि सम्यगात्मनः शास्तृत्वमात्मपर[T. 124B]हितप्रतिपन्नत्वं व्यवस्थापयति / चोदकांश्चाभिसंबोधौ यावन्मार्गे तीर्थ्यान् सहधर्मेण निगृह्णाति / / . 5183. स्मृत्युपस्थानरसंक्लिष्टो गणं परिकर्षति, शूश्रूषमाणादिष्वनुनयादिसंक्लेशाभावात् // 184. अरक्ष्यनिरन्तरं गणमववदति समनुशास्ति, स्वदोषाविर्भावनाशंकयानुरक्ष्याभावात् // . 185. असंमोषधर्म [Ms. 128 B]तया बुद्धकृत्यं न हापयति, उपस्थिते सत्त्वार्थकृत्ये प्रमादेन क्षणमप्यलंघनात् / / 5 186. वासनास मुद्घातेन निःक्लेशः क्लेशप्रतिरूपां चेष्टां न दर्शयति यथाऽर्हन् भिक्षुः स्खलितादिकं दर्शयति / / 6187. महाकरुणया षटकृत्वा रात्रिदिवसेन लोकं व्यवलोकयति, को हीयते कः परिहीयत इत्येवमादिभिः प्रकारैः प्रत्यवेक्षणात् / / ....$ 188. आवेणिकानां बुद्धधर्माणां कर्मासाधारणकायवाङ्मनस्कर्मपरिशुद्धिसमृद्धावित्येवमादिलक्षण निर्देशाधिकारेण योजयितव्यम् / / 5 189. [As. p. 101] सर्वकारज्ञतया सर्वसत्त्वानां सर्वसंशयान् छिनत्ति, सर्वत्राव्याहतज्ञानत्वात् / धर्मनेत्री च दीर्घकालमविस्थापयति, तत्र तत्र विनेयसंशयच्छेदनार्थ देशितानां धर्मपर्यायाणां संगीतिकारैरनुक्रमेण संज्ञापनात् / . 1. T. omits धर्म. 2. See top margin of Ms. for all. This is confirmed by As (G). P. 39. & Ch. The body of the Ms. has grar. 3. Ms. म. 4. Ms. adds इति. 5, Ms. से. 6. Ms. या for त्.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy