SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्राप्तिनिश्चयः 131 स्थानानि शास्तुर्गणपरिकर्षणे यथाक्रमं सर्वाकारानुनयप्रतिघतदुभयसंक्लेशवासनाया[T. 120B] असमुदाचारसमृद्धौ समाध्यादयः / / 165. त्रीण्यरक्षाणि / परिशुद्धकायसमुदाचारस्तथागतः। नास्ति तथागतस्यापरिशुद्धकायसमुदाचारता यां तथागतः प्रतिच्छादयितव्यां मन्येत कच्चिन्मे परे वि[जा] नीयुरिति / एवं वाङ्मनःसमुदाचारते वेदितव्ये / एभिनिर्वक्तव्यतया निराशङ्कत्वात्स्वयं शास्तुविनेयजनपरिकर्षणमारभ्य यथेष्टं निगृह्य प्रसज्याववा. दानुशासनीप्रयोगः समृद्धयतीति वेदितव्यम् / / 5166. असंमोषधर्मता सर्वविनेयकार्यमारभ्य यथावत्कृतस्य भाषितस्य चाभिलपनसमृद्धौ समाध्यादयः / / 6167. वासनासमुद्घातः सर्वज्ञस्य सतः क्लेशज्ञेयावरणशेषसूचकानां कायवाक्चेष्टितानामसमुदाचारसमृद्धौ समाध्यादयः / / 6168. [Ch. 761C] महाकरुणा वैधातुकावचरेषु सर्वसत्त्वेषु निरन्तर सर्वप्रकारदुःखालंबन करुणाविहारसमृद्धौ समाध्यादयः / / 5 169. [As. p. 99] अष्टादशावेणिका बुद्धधर्मास्तद्यथा (i) नास्ति तथागतस्य स्खलितम्, (ii) नास्ति रवितम्, [Ms. 124 B] (iii) नास्ति मुषिता स्मृतिः, (iv) नास्त्यसमाहितं चित्तम्, (v) नास्ति नानात्वसंज्ञा, (vi) नास्त्यप्रतिसंख्यायोपेक्षा, [T. 121 A] (vii) नास्ति छन्दप रिहाणिः, (viii) नास्ति वीर्यपरि' हाणिः, (ix) नास्ति स्मृतिपरिहाणिः, (x) नास्ति समाधिपरिहाणिः, (xi) नास्ति प्रज्ञाप'रिहाणिः, (xii) नास्ति विमुक्तिपरिहाणिः, (xiii) सर्वं तथागतस्य कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, (xiv) सर्वं वाक्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, (xv) सर्व मनस्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, (xvi) अतीतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानम्, (xvii) अनागतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानम्, (xviii) प्रत्युत्पन्नेऽध्वन्यसङ्गमप्रतिहतं ज्ञानमिति // .. - एषां पुनर्व्यवस्थानम्, तद्यथा (i) अर्हन् भिक्षुः क्षीणास्रवः ग्रामं पिण्डाय चरन्नेकदा चण्डेन हस्तिना सार्धं समागच्छति / यथा चण्डेन हस्तिनवं चण्डनाश्वेन, 1. Ms. व्या. 2. Ms. adds न. 3. T. & Ch. omit स्वयं. 4. T. omits निरन्तरं. 5. Ms. ना. 6. Ms. पा. 7. Ms. पा. 8. Ms. पा. 9. Ms. पा.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy