SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ||8|| नाभिकुलगरो सयमेव वागरेइ ॥सू.२०६॥ तेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे, पढमे पक्खे | चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं नवण्हं मासाणं| बहुपडिपुण्णाणं अद्धट्ठमाणं राइंदियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया॥सू.२०७॥ तं चेव / सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं तहेव चारग। सोहणं, माणुम्माणवद्धणं, उस्सुक्क-माइय-ट्ठिइवडिअ-जूयवज्जं सव्वं // 8 //
SR No.004372
Book TitleAgam Sudha Sindhu Part 11
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy