________________ भाणिअव्वं ॥सू.२०८॥ उसमेणं अरहा कोसलिए कासवगुत्ते णं, सस्स णं पंच नामधिज्जा एवमाहिज्जंति, तंजहा-उसभेई वा, पढमराया इ वा, पढम-भिक्खायरे इ वा, पढमजिणे इ वा पढमतित्थयरे इ वा // सू.२०९॥ उसभेणं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भदए विणीए वीसं पुब्ब-सयसहस्साइं कुमारवासमज्झे वसित्ता तेवहि च पुष-सयसहस्साइं रज्जवासमज्झे बॉसमणे / लेहाइआओ गणियप्पहाणाओ सउण-रुय-पज्जवसाणाओ बावत्तरि /