________________ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से Mहेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स / दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं / विइक्कंताणं पुव्वरत्तावरत्त-कालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया॥सू. 151 // जं रयणिं च / पासे अरहा पुरिसादाणीए जाए, सा रयणी (तं रयणिं च णं) बहूहिं देवेहिं देवीहि य जाव उप्पिंजलग-भूया कहकहग-भूया आवि हुत्था