SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ (95 श्री महानिशीथरसूत्र :- ययनं87 अविहीर यह पंडिल्लाणं संक्रमणं कयं बीयकायं च / मतं वासा कय्यस्स अंघलगेणं हरियं संधारित्यं विजए / फुसिओ मुहणंतगणं अजयणाए फडफडस्स वाउकाथमुदीरियं तेणं तु पटमवयं भग्गं, तभंगे पंचग्रहवि महबयाणं भंगो कमओ, ता गोयमा ! आगमजुत्तीए एतेकु. ) सीला साहणो. जो गं उत्तरगुणाणार्य भंग इहलं,किं युण जे मूलगुणाणं 12 से भयवं! ता एयणाएगंवि. यारिऊगं महब्बए घेतब्वे 1 गोयमा / इमे अहवे समझे, से भय के अहरेणं ? गोयमा ! सुसमयाइमा / सुसावएड वाण तइयं भयंतरं अहवा जहोवइ सुसमगत्तमामालिया, अहा णं जहोवइ सुसानगत्तमायालियां, णी समणो समणत्तमश्यरेजा नो सावए साव यत्तमझ्यरेज्जा, निरत्यारं वयं पसंसे तमेव य समारठे, णवरं जे समणधम्मे से गं अच्छतधोरचरे तेणं असेस. कम्मर खयं, जहन्नेपि अहठ भवभतरे मोक्खो, इय रेणं तु सुरेणं देरग सुमाणुसतं वा सायययरेणं मोनखो, नवरं पुणोनितं संजमाओ / / ताजे से स. / मणधम्मे से अवियारे सुविचारे पण(पुण्ण) रियारे तात्तिमणुपालिया, उवासणा पुण सहरसाणि वि. धाणे जो अं परिवाले तस्साश्यारंवण भने तमय गण्हे ५॥सू०९॥ से भयवं! सो उग जाइलसइगो कहिंसमुप्यग्नो! गोयमा ! सिहीए, से भयवं कट गोथमा। तेणं महागुभागेणं तेसिं कुसीलाणं गिउटेऊगं तीए चेव बसावयतरुसंउसंकुलाए धोरताराईए सम्रपाव कलिमलकलंकविप्पमुक्कं तित्ययरक्यणं परमहिथं सुहल्लहं भवसएसुंपित्ति कलिऊणं अच्तविसुडासएणं फायदे.. संमि निप्पडिकम्मं निरत्यारं पडिबन्नं पायवोवगमणाम
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy