SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 爽爽爽聽聽聽聽聽護爽爽爽爽 9] श्री आगमसुधासिन्धुः:: दशमी विभाग: महागं जो णिरिहरे ना संजममेव ण गएज्जा,ता नेणं सुमड़णा तमेवारियं तमेव पसंसियं तमेव उम्स. प्पियं नमेव सलाहियं तमेवाणुरिग्यति / एवं चसुतमाक्कमिसाणं एवं पए जहा सुमती तहा अन्नेसिमवि सुंदररिसुईसणसेहरणीलभहस भोमेयरवरगधारितेणगसमणदुहंतदेवरक्खियमुनियामाहीणं को संखाणं करेज्जा , ता एयम विस्ताणं कुसीलसंभोगे सम्वहा वजीए सू०८॥ . से भयवंकि ते साहको तस्स णं गाइलस. गम्स छोण कुसीले उया आगमजुत्तीए ! गोथमा। कहं सटगरस वरायम्सेरिसो सामन्यो ? जेणं तु स. चंदनाए महाणुभावाण सुसाहणं अवन्नवार्थ भासे / नेण सइट हरियंसनिलयमरगयविणो बावीसहमधम्मतिथियअरिटरनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंगं अणंतगमपज्जवेहि पन्न. विजमाणं समवधारियं, तत्थ य छत्तीसं आधारे पन्नान्जिति, तेसिं च णं जे केश साह वा साढणी वा भन्नयरमाथारमझम्कमेज्जा से णं गारस्थीहि उपमेयं, अहऽन्नहा समणुहठे वाऽऽयरेज्जा वा पण्णनिज्जा वा त. ओ णं अणसंसारी भरेज्जा 2, ता गोथमा ! जे गंतु मु. हणंतगं भहिगं परिग्गहियं तस्स ताव पंचममहब्वयस्स भगो, जे णं तु इत्थीए अंगोवंगाई गिज्साइझण पालोश्यं नेणं तु बंभघरगुत्ती विरात्थिा, नन्धिराहोणं. जहा एगदेसदइदो पडो दइदो भन्नइ तथा चउत्थमहव्ययं भग्गं, जण य सहत्येप्याइमणादिन्ना भूई पडिसाहिया तेणं तु तश्यमहत्वयं भग्गं, जेण य अणुगजी सरिनो उगभी भणिभी तस्स य बीयरयं भणं, जण 37 अमासुगीदगेण अच्छीणि पहोयाणि तहा 聽聽聽聽聽聽聽獎獎獎獎獎獎
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy