________________ 228] भीमा सामसुधासिन्धु. दशमो विभाग सदुल्लमल्लगम्सादगए सीए माहगीए धूयति काऊ. णं गरमागणी अवंतराले चेव अवहरिया सा सुज्जसिरी, जहा या मन्यं गोरस परिभीत्तूयं कहि ग धसि संययन्ति 1 आह वस्चामो गोउल. अण्णांच जब तुम मज्झं विणीथा हवेज्जा ताहेऽह तुज्झं अ. हिच्छाए तेकालियं बहगुलधएणं अणुर्दियह पायस ययरिछहामि१। जाव ण एय भणिया तारा गया / सा सुजसिरी तीए मत्थरीए सर्वि, तेहिंपि पर. लोगाणुराणक्करम्हज्यवसायक्वित्तमाणसेहि न संभरिया ता गोविंदमाहगाई हिएवं तु जहा भणिय महयरीए तहा चेव तस्स ज्ययलयायसं यथच्छे 2 / अहन्नथा कालक्कमेण गोथमा! वीछिन्ने ण दुवाल ससंवरिय महासेरवे दाळणे दुन्भिलवे जाए य णं रिद्धि नियमिथसमिद्धे सन्येऽविजयवए, महानया पूण वीस अणग्याणं पवरससिसूरताई मणिश्यणाणं घेतूण सदसगमणनिमित्तण दीहदाणपरि. स्विन्न अंगथरठी पहपस्विन्ने ण तत्व गोउले भवि. थन्वथानियोगण आगए अणुचरिथनामधेज्जे यावमती सुज्जसिये, दिठा य तेणे सा कन्नगा जाव णं परितुलियसंथलतियण मारणारीसवकतिलाबण्णा, त सुज्जसिरि पॉखिय चवलत्ताए इंदिया रम्मयाए किंपागफलोवमाण भयंतदुरूखदायगाणं विसथाणं विणिज्जियासेसतियणसणं गोयरगर णं मथरके उगो, भणियाणं गोधमा! सा सुज्जसिरी तणं महापावकम्मेणं सुज्जसिवेणं-जहा णं हे हे कन्नगे। जद गं इमे तुज्झ सन्तिए जणणीजणगे स. मणुमन्तंति ता णं तु अत्यं तं परिणमि, अन्नं च-करोमि सध्यपि ने बंधुवरगमदारिदंति, तुझमरि घडावेमि पन.