SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 4 महानिशीथासूत्रं धरनं . -227 ध्या समाणी पुणी 2 उववज्जती वावज्जती आहिं. डिया माणुसतिरिन्छेन्सुं सयलदोहग्गदुक्खदारि परिणया सव्वलीयपरिभूथा सकम्ममलमणुभवमाणी गोयमा! जावगं कहकहनिकम्मा ख. ओवसमेणं बहुभवंतरेसु तं आयरियययं पाविऊण निरक्यारसामनपरिवालोणं सम्बत्यामेसुं च स. व्यायमाथालंबणविप्यमुक्केगं तु उज्जमिऊणं निदइटावसेसीकयभवंकुरे तहावि गोयमा ! जा सासरागा चक्खू णालोइया तथा तक्कम्मदोसणं माहणित्थीनाए, परिनिव्वुडे णं से रायकुल बालियायारिदसमणीजीवे // सू०४॥ से भयवं! जेणं केई सामण्णमभुज्जासे ण एक्काइ जाव णं सत्तभवंतरेसु नियमेण मि. सिज्जा ता किमयं अग्णाहियं लक्व भतरपरियडयंति ? गोथमा! जेणं केई निरइयारे सामने निव्बाहेज्जा से गं नियमणं एकाइ जाय णं अहठभवंतरेसु सिज्ने,जे उया सुद्धमे बाथरे वा केमाथासल्ले वा आउकायपरिभोग वा तेउकायपरिभोगे वा मेहुणकाजे वा अन्नथरे वा केई आणाभंगे काऊयां सामग्णमइयरेज्जा से णं जं लम्येण भवग्गहोणं सिझे तं महद लाभे, जभी गं सामन्नमस्यरित्ता बोलि पिलभेज्जा दुक्खेणं, एसा सा गीथमा। तेणं माणीजीवेणं मायाँ कथा जीए य पहमेत्ताएविएरिसे या. वे दालणे विवागिति // 5 // से भयवं! कितीए महीधारीए तेहिं से तंकुलमल्लगे पयरिए ? किंवा गं साथिमहथरी तत्थेन तेसिं समं असेसकम्मकवयं काऊणं परिनिडा हवेज्जति गोथमा। सीए महियारीए तस्स यं
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy